Kāśikāvṛttī1:
ṇīñ prāpaṇe. asmāt kartrabhiprāye kriyāphale siddham evā'tmanepadam.
akartrabhip
See More
ṇīñ prāpaṇe. asmāt kartrabhiprāye kriyāphale siddham evā'tmanepadam.
akartrabhiprayārtho 'yam ārambhaḥ. ṇīñ prāpṇe ityetasmāt dhātorātmanepadaṃ bhavati
sammānanā'diṣu viśeṣaṇeṣu satsu. sammānanaṃ pūjanam nayate cārvī lokāyate. cārvī
buddhiḥ, tatsambandhādacārye 'pi cārvī. sa lokāyate śāstre padārthān nayate,
upapattibhiḥ sthirīkṛtya śiṣyebhyaḥ prāpayati. te yuktibhiḥ sthāpyamānāḥ
sammānitāḥ pūjitā bhavanti. utsañjanam utkṣepaṇam māṇavakam udānayate. utkṣipati
ityarthaḥ. ācāryakaraṇam ācāryakriyā māṇavakam īdṛśena vidhinā ātmasamīpaṃ prāpyati
yathā sa upanetā svayam ācāryaḥ sampadyate. māṇavakam upanayate. ātmānam ācāryīkurvan
māṇavakam ātmasamīpaṃ prāpayati ityarthaḥ. jñānaṃ prameyaniścayaḥ nayate carvī lokayate.
tatra prameyaṃ niścinoti ityarthaḥ. bhṛtirvetanam karmakarānupanayate. bhṛtidānena samīpaṃ
karoti ityarthaḥ. vigaṇanam ṛṇāder niryātanam madrāḥ karam vinayante. niryātayanti
ityarthaḥ. vyayo dharmā'diṣu viniyogaḥ. śataṃ vinayate. sahasraṃ vinayate. dharmā'dyarthaṃ
śatam viniyuṅkte ityarthaḥ. eteṣu iti kim? ajāṃ nayati grāmam.
Kāśikāvṛttī2:
sammānanautsañjanā'cāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 1.3.36 ṇīñ prāpaṇ
See More
sammānanautsañjanā'cāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 1.3.36 ṇīñ prāpaṇe. asmāt kartrabhiprāye kriyāphale siddham evā'tmanepadam. akartrabhiprayārtho 'yam ārambhaḥ. ṇīñ prāpṇe ityetasmāt dhātorātmanepadaṃ bhavati sammānanā'diṣu viśeṣaṇeṣu satsu. sammānanaṃ pūjanam nayate cārvī lokāyate. cārvī buddhiḥ, tatsambandhādacārye 'pi cārvī. sa lokāyate śāstre padārthān nayate, upapattibhiḥ sthirīkṛtya śiṣyebhyaḥ prāpayati. te yuktibhiḥ sthāpyamānāḥ sammānitāḥ pūjitā bhavanti. utsañjanam utkṣepaṇam māṇavakam udānayate. utkṣipati ityarthaḥ. ācāryakaraṇam ācāryakriyā māṇavakam īdṛśena vidhinā ātmasamīpaṃ prāpyati yathā sa upanetā svayam ācāryaḥ sampadyate. māṇavakam upanayate. ātmānam ācāryīkurvan māṇavakam ātmasamīpaṃ prāpayati ityarthaḥ. jñānaṃ prameyaniścayaḥ nayate carvī lokayate. tatra prameyaṃ niścinoti ityarthaḥ. bhṛtirvetanam karmakarānupanayate. bhṛtidānena samīpaṃ karoti ityarthaḥ. vigaṇanam ṛṇāder niryātanam madrāḥ karam vinayante. niryātayanti ityarthaḥ. vyayo dharmā'diṣu viniyogaḥ. śataṃ vinayate. sahasraṃ vinayate. dharmā'dyarthaṃ śatam viniyuṅkte ityarthaḥ. eteṣu iti kim? ajāṃ nayati grāmam.
Nyāsa2:
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ. , 1.3.36 "samm
See More
sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ. , 1.3.36 "sammānanādiṣu viśeṣaṇeṣu" iti. kiṃsvidatra viśiṣyate nayatyartho'neneti viśeṣaṇam? kiṃsvinnayatyartha eva viśeṣaṇam? viśiṣyate vyāvarttyate'rthāntarāditi kṛtvā. tatra sammānanamācāryakaraṇaṃ bhṛtiśceti pūrveṇaivārthenaitāni viśeṣaṇāni, pariśiṣṭāni tu nayatyarthasvabhāvāni dvitīyena viśeṣaṇāni. "nayate cārvī lokāyate" iti. atra nayateḥ prāpaṇamartho viśeṣyaḥ, śiṣyasammānanantu tasya phalabhāvena viśeṣamam. tatsambandhādācāryo'pi cārvītyucyata iti. yathā kuntānna praveśayetyukte kuntaśabdaḥ kuntasambandhāt puruṣeṣvapi vatrtate, tathehāpi cārvīśabdaścārvīsamnabdhādācārye'pi. "sthirīkṛtya" iti. niśaclīkṛtyetyarthaḥ. niścalatvantu teṣāmananyārthabhāvaḥ. "sthāpyamānāḥ" iti. lokāyate śāstre padārthānāṃ samyagavabodhaḥ. "pūjitā bhavanti" iti. abhilaṣitārthasampādanameva teṣāṃ pūjā. abhilaṣito'rthastu lokāyate śāstre padārthānāṃ samyavabodhaḥ. "utkṣipatītyarthaḥ" iti. etenopatsañjanaṃ nayaterarthaḥ, na tu tasya viśeṣaṇamiti darśayati. evaṃ "niścinotītyarthaḥ" ityādibhirapi jñānādīnāṃ yathāsambhavaṃ nayatyarthatāṃ darśayatīti veditavyam. "īdṛśena" iti. yādṛśaḥ śāstrokto vidhiḥ, tādṛśenetyarthaḥ. atrāpyācāryakaraṇaṃ nayatyarthasya phalabhāvenaiva viśeṣaṇam. "karmakarānupanayate" iti. atra hi bhṛtirhetubhāvena nayatyarthasya samīpakaraṇasya viśeṣaṇam. "ṛṇādeḥ" iti. ādiśabdena karaśulkadaṇḍādīnāṃ grahaṇam. karo nāma rājagrāhro bhāgaḥ karṣakaiḥ rakṣārthaṃ parikalpitaḥ. "dharmādiṣu" iti. ādiśabdena kāmādiṣvapi॥
Bālamanoramā1:
saṃmananotsañjanā. eṣu gamyeṣu ṇīñdhātorāt manepadamityarthaḥ. paragāminyapi ph Sū #532
See More
saṃmananotsañjanā. eṣu gamyeṣu ṇīñdhātorāt manepadamityarthaḥ. paragāminyapi phale
ātmanepadārthamidam. itare iti. saṃmānanā''cāryakaraṇaprabhṛtaya ityarthaḥ. prayogopādhaya
iti. vācyatvā'bhāve'pi ārthikāḥ sattāmātreṇa śabdaprayoge nimittabhūtā ityarthaḥ.
ātmanepadadyotyā iti yāvat. tadevopapādayituṃ pratijānīte– tathā hīti. saṃmānane
udāharati– śāstre nayate iti. atra ṇīñ prāpaṇārthakaḥ.
`siddhāntaprāpaṇenetyarthaḥ. phalitamiti. arthāditi bhāvaḥ. utsañjane iti.
`udāhyiyate' iti śeṣaḥ. utsañjanamutkṣepaḥ. utkṣipatītyartha iti.
dhātūnāmanekārthatvāditi sattyā prāpayitrapekṣameva. tacca māṇavakīyamātmasamīpaprāpaṇaṃ
vaidhameva vivakṣitam, pūrvottarā'ṅgakalāpāmnāsāmathryāt. tadāha— vidhinā
ātmasamīpaṃ prāpayatīti. tatrā''cāryakaraṇasyārthikatvamupapādayati– upanayanapūrvakeṇeti.
`māṇavakamupanayīta,tamadhyāpayīte'tyadhyāpanārthatvamupanayanasyā'vagatam, adhyāpanādācāryatvaṃ
saṃpadyate, `upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ. sakalpaṃ sarahasyaṃ ca tamācāryaṃ
pracakṣate.' itismaraṇāt. tathā ca ācāryakaraṇamupanayanasādhyatvādārthikaharati-
- karmakarānupanayate iti. bhṛtiḥ = vetanaṃ. tadartha#ṃ karma karotīti karmakaraḥ. `karmaṇi
bhṛtau' iti ṭapratyayaḥ. karmaṇyupapade kṛñaṣṭaḥ syātkartarīti tadarthaḥ. upapūrvako ṇīñ
samīpaprāpaṇārthakaḥ. tadāha– rājñe deyaṃ bhāgaṃpariśodhayatīti. parigaṇayati dātumityarthaḥ.
vyaye udāharati– śataṃ vinayate dharmārthamiti. atra vipūrvo ṇīñ vyayārthakaḥ. tadāha-
- viniyuṅkte ityartha iti.
Bālamanoramā2:
saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 532, 1.3.36 saṃmanan
See More
saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 532, 1.3.36 saṃmananotsañjanā. eṣu gamyeṣu ṇīñdhātorāt manepadamityarthaḥ. paragāminyapi phale ātmanepadārthamidam. itare iti. saṃmānanā''cāryakaraṇaprabhṛtaya ityarthaḥ. prayogopādhaya iti. vācyatvā'bhāve'pi ārthikāḥ sattāmātreṇa śabdaprayoge nimittabhūtā ityarthaḥ. ātmanepadadyotyā iti yāvat. tadevopapādayituṃ pratijānīte-- tathā hīti. saṃmānane udāharati-- śāstre nayate iti. atra ṇīñ prāpaṇārthakaḥ. "siddhāntaprāpaṇenetyarthaḥ. phalitamiti. arthāditi bhāvaḥ. utsañjane iti. "udāhyiyate" iti śeṣaḥ. utsañjanamutkṣepaḥ. utkṣipatītyartha iti. dhātūnāmanekārthatvāditi sattyā prāpayitrapekṣameva. tacca māṇavakīyamātmasamīpaprāpaṇaṃ vaidhameva vivakṣitam, pūrvottarā'ṅgakalāpāmnāsāmathryāt. tadāha--- vidhinā ātmasamīpaṃ prāpayatīti. tatrā''cāryakaraṇasyārthikatvamupapādayati-- upanayanapūrvakeṇeti. "māṇavakamupanayīta,tamadhyāpayīte"tyadhyāpanārthatvamupanayanasyā'vagatam, adhyāpanādācāryatvaṃ saṃpadyate, "upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ. sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate." itismaraṇāt. tathā ca ācāryakaraṇamupanayanasādhyatvādārthikaharati-- karmakarānupanayate iti. bhṛtiḥ = vetanaṃ. tadartha#ṃ karma karotīti karmakaraḥ. "karmaṇi bhṛtau" iti ṭapratyayaḥ. karmaṇyupapade kṛñaṣṭaḥ syātkartarīti tadarthaḥ. upapūrvako ṇīñ samīpaprāpaṇārthakaḥ. tadāha-- rājñe deyaṃ bhāgaṃpariśodhayatīti. parigaṇayati dātumityarthaḥ. vyaye udāharati-- śataṃ vinayate dharmārthamiti. atra vipūrvo ṇīñ vyayārthakaḥ. tadāha-- viniyuṅkte ityartha iti.
Tattvabodhinī1:
saṃmānano. upanayanapūrvakeṇeti. upanayanaṃ– vaṭusaṃskāraḥ.tasya paragāmitvātpa Sū #450
See More
saṃmānano. upanayanapūrvakeṇeti. upanayanaṃ– vaṭusaṃskāraḥ.tasya paragāmitvātparasmaipadaṃ
prāpte anenātmanepadaṃ vidhīyate. nahrupanayanamātreṇa ācāryatvaṃ bhavati kiṃ tu
tatpūrvakādhyāpanenetyācāryakaraṇasya prayogopādhitvaṃ paraparayā jñeyam. `upanīya
dadadvedamācāryaḥ sa udāhmataḥra' iti smṛtiḥ.
Tattvabodhinī2:
saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 450, 1.3.36 saṃmānan
See More
saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ 450, 1.3.36 saṃmānano. upanayanapūrvakeṇeti. upanayanaṃ-- vaṭusaṃskāraḥ.tasya paragāmitvātparasmaipadaṃ prāpte anenātmanepadaṃ vidhīyate. nahrupanayanamātreṇa ācāryatvaṃ bhavati kiṃ tu tatpūrvakādhyāpanenetyācāryakaraṇasya prayogopādhitvaṃ paraparayā jñeyam. "upanīya dadadvedamācāryaḥ sa udāhmataḥra" iti smṛtiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents