Kāśikāvṛttī1: sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ san kid bhavati See More
sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ san kid bhavati.
cicīṣati. tuṣṭūṣati. cikīrṣati. ikaḥ iti kim? pipāsati. tiṣṭhāsati. jhaliti kim?
śiśayiṣate. kim artham idam ucyate? guṇo mā bhūtiti. ajjhanagamāṃ sani 6-4-16 iti
dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati? yathaiva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi
badheta. tasmād dīrghatvasya avakāśadānāya kittvam idam ārabhyate. cicīṣati ityādiṣu
sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate. jñīpsati. ikaḥ kittvaṃ guṇo mā
bhūt dīrghā'rambhāt kṛte bhatet. anarthakam tu hrasvārthaṃ dīrghāṇāṃ tu prasajyate.
1. sāmarthyāddhi punarbhāvyamṛ\u0304dittvaṃ dīrghasaṃśrayam. dīrghāṇāṃ nākṛte
kīrghe ṇilopastu prayojanam. 2.
Kāśikāvṛttī2: iko jhal 1.2.9 sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ See More
iko jhal 1.2.9 sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ san kid bhavati. cicīṣati. tuṣṭūṣati. cikīrṣati. ikaḥ iti kim? pipāsati. tiṣṭhāsati. jhaliti kim? śiśayiṣate. kim artham idam ucyate? guṇo mā bhūtiti. ajjhanagamāṃ sani 6.4.16 iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati? yathaiva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta. tasmād dīrghatvasya avakāśadānāya kittvam idam ārabhyate. cicīṣati ityādiṣu sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate. jñīpsati. ikaḥ kittvaṃ guṇo mā bhūt dīrghā'rambhāt kṛte bhatet. anarthakam tu hrasvārthaṃ dīrghāṇāṃ tu prasajyate. 1. sāmarthyāddhi punarbhāvyamṝdittvaṃ dīrghasaṃśrayam. dīrghāṇāṃ nākṛte kīrghe ṇilopastu prayojanam. 2.
Nyāsa2: iko jhal. , 1.2.9 "ktveti nivṛttam" iti. jhalādeḥ ktvāpratyayasyaupade See More
iko jhal. , 1.2.9 "ktveti nivṛttam" iti. jhalādeḥ ktvāpratyayasyaupadeśikaṃ kittvamastyeveti tadanuvṛtterapārthakatvāt. san()grahaṇantu prathamāntamihānuvatrtate, tasya jhalityanena sāmānādhikaraṇyamupapannam. ataḥ sāmathryāt tadādividhirvijñāyata ityata āha-- "jhalādiḥ san kidbhavati" iti.
atha tadantavidhiḥ kasmānna bhavati-- jhalantaḥ sanniti? evaṃ manyate-- vṛddhasaṃjñā 1.1.72 sūtrādihādigrahaṇamanuvatrtate, tena jhal viśiṣyate; tasmāt tadādividhireva vijñāyite, na tadantavidhiriti. yadi punastadantavidhiḥ syāt tadā kiṃ syāt? yatrāto lope kṛte jhalantatvaṃ sanastatraiva syāt-- cikīrṣitetyādau; cikīrṣatītyādau tadu na syāt, adantatvāt. adantatvantu sañśabakārayodrvayorekādeśasya pūrvaṃ pratyantavadbhāvāt.
atheka iti "ik smaraṇe" (dhā.pā.1047) ityasya dhātogrrahaṇaṃ kasmānna bhavati? jhaliti pratyāhārasyaiva yuktatvāt; kiñca-- gargādiṣu jigīṣuśabdapāṭhācca. dhātugrahaṇe hi sati jayateḥ parasya sanaḥ kittvaṃ na syāt, tathā ca jigīṣuśabdo na siddhyet. kiñca-- dhātugrahaṇe hi satīko dhātoḥ samīpagato hal na sambhavatīti "halantācca" 1.2.10 ityedapyaghaṭamānaṃ syāt. tasmāt pratyāhārasyaiva grahaṇaṃ nyāyyam, na dhātoḥ. "cicīṣati" iti. "ajjhanagamāṃ sani" 6.4.16 iti dīrghaḥ. "ekācaḥ" 7.2.10 ityādinā pūrvokteneṭpratiṣedhaḥ. uttaratrāpi yatreṭaḥ śravaṇaṃ nāsti, tatrāpyanenaiva pratiṣedho veditavyaḥ. yatra tu viśeṣo'sti, tatrāsau vaktavya eva. "tuṣṭūṣati"iti. "śarpūrvāḥ khayaḥ" 7.4.61 iti khayaḥ śeṣaḥ. "śiśayiṣate" iti. "pūrvavat sanaḥ " 1.3.62 ityātmanepadam. evamuttaratrāpīcchāsannantādātmanepadamanenaiva boddhavyam.
"kimartha punaḥ" ityādi. atra vakṣyamāṇo'bhiprāyaḥ. "guṇo mā bhūt" iti. yadarthamidamucyate tadāha. yenābhiprāyeṇa pṛṣṭavāṃstamāviṣkartumāha-- "ajjhanagamāṃ sani" ityādi. yadi dīrghatve kṛte'pi guṇaḥ syāt tadā dīrghatvasya vaiyathryaṃ syāt. tasmānmā bhūtasya vaiyathryamiti dīrghatvaṃ tad()guṇasya bādhakaṃ bhaviṣyatīti. atra doṣamāpādayitumāha-- "yathaiva tarhi" ityādi. asati kittve'navakāśaṃ dīrghatvaṃ yatā guṇasya bādhakaṃ bhavati, tathā-- "tasmāt" ityādi. yata evamanārabhyamāṇa etasminneṣa doṣo'nuṣajyeta, tasmāddīrghatvasyāvakāśadānāya kittvamidamārabhyate. athārabhyamāṇe'pyetasmin kasmādeṣa doṣo na bhavatītyata āha----"cicīṣati" ityādi. kittve sati tenaiva guṇasya bādhitatvāt. cicīṣati, tuṣṭūṣatītyādiṣu sāvakāśaṃ dīrghatvaṃ bhavati; tena ca paratvāṇṇilopo na bādhyate. na hi kittve sati śakyamevaṃ vaktam-- yathā dīrghatvaṃ guṇaṃ bādhate, tathā ṇilopamapīti; yasmānna guṇo dīrghatvena bādhyate,kiṃ tarhi? kittvena. atra dīrghatvasyāvakāśo darśitaḥ ṇilopasya tveṣovakāśaḥ- pācayateḥ pāktiḥ, yājayateryāṣṭirityādi; jñīpsatītyatrobhayaprāptau dīrghatvaṃ bādhitvā paratvāt ṇila#opa eva bhavati. "jñā avabodhane" (dhā.pā.1507), "māraṇatoṣaṇamaniśāmaneṣu" (dhā.pā.811), "micca" (dhā.pā.1624)iti curādipāṭhāṇṇic. "arttihyī" 7.3.36 ityādinā puk. "mitāṃ hyasvaḥ" 6.4.92 iti hyasvatvam. anye tu-- "jñapa māraṇatoṣaṇaniśāmaneṣu" (dhā.pā.1624) iti paṭhanti, tato ṇic, tata icchāsan, "sanīvantadrdha" 7.2.49 ityādinā pakṣe iḍabhāvaḥ, ka"āpjñapṛdhāmīt" 7.4.55 itītvam, "atra lopo'bhyāsasya" 7.4.58 ityabhyāsalopaḥ. ta"ṇeraniṭi" 6.4.51 iti ṇilopaḥ.
"ikaḥ kittvam" ityādi. atha kimarthamika uttarasya sanaḥ kittvaṃ vidhīyate, kimarthamiko jhaliti yogavibhāgaḥ kriyate, nanvekamevedaṃ sūtraṃ paṭhitavyam, "iko jhal halantācca" iti? prayojanamāha--- "guṇo mā bhūt" iti. cicīṣatītyādau "sārvadhātukārdhadhātukayoḥ" 7.3.84 iti guṇaḥ prāpnoti, sa mā bhūdityevamarthaṃ kittvaṃ vidhīyate. naitadasti prayojanam; yasmāt "ajjhanagamāṃ sani" 6.4.16 iti nāprāpte guṇe dīrghatvamārabhyate, ato dīrghārambhād guṇo na bhaviṣyatīti; anyathā hi dīrghagrahaṇamanarthakaṃ syāt. nanu ca cukūṣate ityatra dīrghavacanasya sārthakatvam, atra hi gāṅakuṭādisūtreṇa 1.2.1 ṅittve sati guṇo na pravatrtate, naitadasti; na hrekamudāharaṇaṃ prati yogārambhaṃ prayojayati. yadi hretat prayojanamabhimataṃ syāt, ṇigrahaṇameva kuryāt. samudāyāmātrādapekṣayā vā "purastādapadādāḥ" ityādikā paribhāṣā nāstyeveti.
Laghusiddhāntakaumudī1: igantājjhalādiḥ san kit syāt. ṝta iddhātoḥ. kartumicchati cikīrṣati.. Sū #712
Laghusiddhāntakaumudī2: iko jhal 712, 1.2.9 igantājjhalādiḥ san kit syāt. ṝta iddhātoḥ. kartumicchati ci See More
iko jhal 712, 1.2.9 igantājjhalādiḥ san kit syāt. ṝta iddhātoḥ. kartumicchati cikīrṣati॥
Bālamanoramā1: iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavidhiriti bhāvaḥ. san Sū #439 See More
iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavidhiriti bhāvaḥ. san
kiditi. `rudavidamuṣagrahī'tyataḥ, `asaṃyogālliṭki'dityaśca tadanuvṛtteriti bhāvaḥ.
bubhūṣatīti. kittvānna guṇaḥ. ikaḥ paratvānneṭ. didīṣate iti. sanaḥ kittvānna
guṇaḥ. dīṅo ṅittvāt `pūrvavatsanaḥ' ityātmanepadam. ejviṣayatvābhavāditi.
kittve guṇaniṣedhāditi bhāvaḥ. ata eveti. yadyejviṣayādanyatrāpyātvaṃ syāttadā
mīmeti pṛthaggrahaṇamanarthakaṃ syāt, `gāmādāgrahaṇeṣviśeṣaḥ' ityukteriti
bhāvaḥ.
Bālamanoramā2: iko jhal 439, 1.2.9 iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavi See More
iko jhal 439, 1.2.9 iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavidhiriti bhāvaḥ. san kiditi. "rudavidamuṣagrahī"tyataḥ, "asaṃyogālliṭki"dityaśca tadanuvṛtteriti bhāvaḥ. bubhūṣatīti. kittvānna guṇaḥ. ikaḥ paratvānneṭ. didīṣate iti. sanaḥ kittvānna guṇaḥ. dīṅo ṅittvāt "pūrvavatsanaḥ" ityātmanepadam. ejviṣayatvābhavāditi. kittve guṇaniṣedhāditi bhāvaḥ. ata eveti. yadyejviṣayādanyatrāpyātvaṃ syāttadā mīmeti pṛthaggrahaṇamanarthakaṃ syāt, "gāmādāgrahaṇeṣviśeṣaḥ" ityukteriti bhāvaḥ.
Tattvabodhinī1: iko jhal. `rudavide'tyataḥ sananuvartate, sanākṣipto dhāturikā
viśeṣyate,v Sū #383 See More
iko jhal. `rudavide'tyataḥ sananuvartate, sanākṣipto dhāturikā
viśeṣyate,vaśeṣyaṇena ca tadantavidhirityāha— igantāditi. igantātkim ?. pipāsati.
tiṣṭhāsati. jhalīti kim ?. śiśayiṣate. kitsyāditi. `asaṃyāgālliṭki'dittaḥ
kidanuvartata iti bhāvaḥ. ejviṣayatvā'bhāvāditi. kittvena guṇā'prāpterityarthaḥ. ata
eveti. yadyejviṣayādanyatrāpyātvaṃ bhavettadā mīgrahaṇaṃ tatra na kuryāta,
gāmādāgrahaṇeṣvaviśeṣāditi bhāvaḥ.
Tattvabodhinī2: iko jhal 383, 1.2.9 iko jhal. "rudavide"tyataḥ sananuvartate, sanākṣip See More
iko jhal 383, 1.2.9 iko jhal. "rudavide"tyataḥ sananuvartate, sanākṣipto dhāturikā viśeṣyate,vaśeṣyaṇena ca tadantavidhirityāha--- igantāditi. igantātkim?. pipāsati. tiṣṭhāsati. jhalīti kim?. śiśayiṣate. kitsyāditi. "asaṃyāgālliṭki"dittaḥ kidanuvartata iti bhāvaḥ. ejviṣayatvā'bhāvāditi. kittvena guṇā'prāpterityarthaḥ. ata eveti. yadyejviṣayādanyatrāpyātvaṃ bhavettadā mīgrahaṇaṃ tatra na kuryāta, gāmādāgrahaṇeṣvaviśeṣāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents