Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इको झल् iko jhal
Individual Word Components: ikaḥ jhal
Sūtra with anuvṛtti words: ikaḥ jhal kit (1.2.5), san (1.2.8)
Type of Rule: atideśa

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix {san} beginning with a letter of the {Pratyâhâra} {jhal} is like {kit}, after verbs ending in {ik} vowels. Source: Aṣṭādhyāyī 2.0

[The affix saN 8] (with initial 1.1.54) non-nasal stops and fricatives (jha̱L) introduced after a verbal stem (ending in 1.1.72) in a vowel comprised by the siglum iK (= i, u, r̥, l̥) [functions like a K-IT affix 5]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Igantāt dhātoḥ paraḥ jhalādiḥ san kidvat bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.8

Mahābhāṣya: With kind permission: Dr. George Cardona

1/56:kimartham ikaḥ parasya sanaḥ kittvam ucyate |
2/56:ikaḥ kittvam guṇaḥ mā bhūt |*
3/56:ikaḥ kittvam ucyate guṇaḥ mā bhūt iti : cicīṣati tuṣṭūṣati |
4/56:na etat asti prayojanam |
5/56:dīrghārambhāt |*
See More


Kielhorn/Abhyankar (I,195.16-197.11) Rohatak (II,16-21)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ san kid bhavati   See More

Kāśikāvṛttī2: iko jhal 1.2.9 sanityanuvartate. ktvā iti nivṛtam. igantād dhātoḥ paro jhalādiḥ   See More

Nyāsa2: iko jhal. , 1.2.9 "ktveti nivṛttam" iti. jhalādeḥ ktvāpratyayasyaupade   See More

Laghusiddhāntakaumudī1: igantājjhalādiḥ san kit syāt. ṝta iddhātoḥ. kartumicchati cikīrṣati.. Sū #712

Laghusiddhāntakaumudī2: iko jhal 712, 1.2.9 igantājjhalādiḥ san kit syāt. ṝta iddhātoḥ. kartumicchati ci   See More

Bālamanoramā1: iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavidhiriti bvaḥ. san Sū #439   See More

Bālamanoramā2: iko jhal 439, 1.2.9 iko jhal. igantāditi. sanā ākṣiptadhātuviśeṣaṇatvāttadantavi   See More

Tattvabodhinī1: iko jhal. `rudavide'tyataḥ sananuvartate, sanākṣipto dhāturikā veṣyate,v Sū #383   See More

Tattvabodhinī2: iko jhal 383, 1.2.9 iko jhal. "rudavide"tyataḥ sananuvartate, sakṣip   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

cicīṣati, tuṣṭūṣati, cikīrṣati, jihīrṣati


Research Papers and Publications


Discussion and Questions