Kāśikāvṛttī1:
tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛttam. striyā sahavaca
See More
tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛttam. striyā sahavacane
pumān śiṣyate strī nivartate. strīpuṃsalakṣaṇaścedeva viśeṣo bhavati. brāhmaṇaśca
mayūrī ca kukkuṭamayūryau. evakaraḥ kimarthaḥ. indraśca indrāṇī ca indrendrāṇyau.
puṃyogādākhyāyām 4-1-48 ityaparo viśeṣaḥ. pumāniti kim? prāk ca prāci ca
prākprācyau. prākityavayayam aliṅgam.
Kāśikāvṛttī2:
pumān striyā 1.2.67 tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛ
See More
pumān striyā 1.2.67 tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛttam. striyā sahavacane pumān śiṣyate strī nivartate. strīpuṃsalakṣaṇaścedeva viśeṣo bhavati. brāhmaṇaśca mayūrī ca kukkuṭamayūryau. evakaraḥ kimarthaḥ. indraśca indrāṇī ca indrendrāṇyau. puṃyogādākhyāyām 4.1.48 ityaparo viśeṣaḥ. pumāniti kim? prāk ca prāci ca prākprācyau. prākityavayayam aliṅgam.
Nyāsa2:
pumān striyā. , 1.2.67 "strīpuṃsalakṣaṇaścedeva viśeṣaḥ" iti. yadyevam
See More
pumān striyā. , 1.2.67 "strīpuṃsalakṣaṇaścedeva viśeṣaḥ" iti. yadyevam, iha na syāt-- gauścāyaṃ gauśceyamityetau gāvau tiṣṭhata iti, na hratra strīpuṃsakṛtaḥ kaścidviśeṣo'sti? mā bhūdanena , "sarūpāṇām" (1.2.64) ityādinā bhaviṣyati? naitadasti; yadi hi tena syāt strīśabdasyāpyekaśeṣaḥ prasajyeta. tataśca strīliṅgatāpi syāt liṅgamaśiṣyaṃ lokāśrayatvāt. strīliṅgasyaikaśeṣe kṛte puṃsatvaṃ vivakṣitavyamityadoṣaḥ.
atha vā, pumāniti yogavibhāgaḥ kriyate. tenehāpyasatyapi strīpuṃsakṛte viśeṣe puṃsa evaikaśeṣo bhavati. na caivaṃ satyatiprasaṅago bhavati; yogavibhāgādiṣṭasiddheriti. "brāāhṛṇī, kukkuṭī, mayūrī" iti. "jāterastrīvaṣayādayopaghāt" 4.1.63 iti ṅīṣ. "kukkuṭamayūryau" iti. atra na kevalaṃ strīpuṃsakṛto viśeṣaḥ,kiṃ tarhi? ākṛtiśrutikṛto'pi. "indrāṇī" iti. "indravaruṇa" 4.1.49 ityādinā ṅīṣ, ānugāgamaśca. "prāk ca prācī" iti. prāñcīti prapūrvādañcateḥ "ṛtvik" 3.2.59 ityādinā kvin, "kvinpratyayasya kuḥ" 8.2.62 iti kutvam. kvinantāt "dikchabdebhyaḥ" 5.3.27 ityādinā'stātipratyayaḥ. tasya "añcerluk" 5.3.3) iti luk. "prācī" iti. prākchabdāt "ugitaśca" 4.1.6 ityatrāñcateścopasaṃkhyānānṅīp. "prāgityavyayam" iti. "taddhitaścāsarvavibhaktiḥ" 1.1.37 ityavyayatvam॥
Bālamanoramā1:
pumānstriyā. tallakṣaṇa eveti. `vṛddho yūne'tyatastadanuvṛtteriti bhāvaḥ.
Sū #920
See More
pumānstriyā. tallakṣaṇa eveti. `vṛddho yūne'tyatastadanuvṛtteriti bhāvaḥ.
haṃsī ceti. atra puṃstvastrītvamātrakṛtavairūpyāt puṃliṅgo haṃsaśabdaḥ śiṣyate.
strītvapuṃstvakṛtavairūpyādeva `sarūpāṇāmi'tyasyā'prāptiḥ. mātṛmātarāvityatra
jananīvācakaparicchettṛvācakamātṛśabdayostu nāyamekaśeṣaḥ, ekavibhakto
sarūpāṇāmityanuvatrya ekavibhaktau sarūpāṇāṃ
strītvapuṃstvetarakṛtavairūpyarahitānāmityāśrayaṇāt. iha ca mātarāvityatra
`aptṛ'nniti dīrghatadabhāvābhyāmapi vairūpyāt.ata eva haṃsaśca varaṭā cetyatrāpi
netyalam.
Bālamanoramā2:
pumānstriyā 920, 1.2.67 pumānstriyā. tallakṣaṇa eveti. "vṛddho yūne"ty
See More
pumānstriyā 920, 1.2.67 pumānstriyā. tallakṣaṇa eveti. "vṛddho yūne"tyatastadanuvṛtteriti bhāvaḥ. haṃsī ceti. atra puṃstvastrītvamātrakṛtavairūpyāt puṃliṅgo haṃsaśabdaḥ śiṣyate. strītvapuṃstvakṛtavairūpyādeva "sarūpāṇāmi"tyasyā'prāptiḥ. mātṛmātarāvityatra jananīvācakaparicchettṛvācakamātṛśabdayostu nāyamekaśeṣaḥ, ekavibhakto sarūpāṇāmityanuvatrya ekavibhaktau sarūpāṇāṃ strītvapuṃstvetarakṛtavairūpyarahitānāmityāśrayaṇāt. iha ca mātarāvityatra "aptṛ"nniti dīrghatadabhāvābhyāmapi vairūpyāt.ata eva haṃsaśca varaṭā cetyatrāpi netyalam.
Tattvabodhinī1:
pumānstriyā. `vṛddho yūne'ti nivṛttam, `sarūpāṇā'miti tvanuvartate,
` Sū #797
See More
pumānstriyā. `vṛddho yūne'ti nivṛttam, `sarūpāṇā'miti tvanuvartate,
`bhrātṛputrau'ityuttarasūtrārambhāt. tena `haṃsaśca varaṭā ce'tyatra na bhavati. anyathā
syādevā'tiprasaṅgaḥ. haṃsatvajātisāmyena śabdavailakṣaṇyasya
strītrapuṃstvamātraprayuktatvāt. syādetat—gauriyaṃ, gauścāyaṃ, tayoḥ
sahoktau `etau gāvau'iti niyamato na syāt, tallakṣaṇaviśeṣā'bhāvāt. kiṃ tu
strīvācakasya puṃvācakasya vā `sarūpāṇā'mityekaśeṣo'niyamena syāt. atrāhuḥ—
taditarakṛtaviśeṣā'bhāve tātparyānna doṣa iti. `indrendrāṇyau'ityādau tvekaśeṣo
na bhavati, strītvapuṃstvetarapuṃyogakṛtaviśeṣasya sadbhāvāt. syādetat`—-`etau
gāvau'iti niyamato na syā'diti manoramādau yaduktaṃ, tatkathaṃ saṅgacchatām?. `tyadāditaḥ
śeṣe puṃnapuṃsakataḥ'iti niyamapravṛttyā strīvācino gośabdasya śeṣe'pi `etau
gāvau'iti niyamataḥ prayogaḥ dhyatveveti cet. atra kecit—-
dikpradarśanamātramidam. `nīlau gāvau'iti `sundarau gāvau'iti niyamato na
syādityudāhartavyam. athavā etaśabdo'trā'dantaḥ karburavācī. etaśca etā ca etau
gāvau, karburau gāvau. `sarupāṇā—'mityanena strīliṅgaśeṣe tu `eta#e gāvau'ityapi
syāditi yathāśrutameva samarthanīyamityāhuḥ. tadapare na kṣamante. `tyadāditaḥ śeṣe'iti
niyamā''pravṛttāvapi `pumānstriyā'iti niyamapravṛttyā `nīlau gāvau' `etau
gāvau'iti niyamataḥ siddhyatyeveti. atra vadanti—
`advandvatatpuruṣaviśeṣaṇānā'mityetannyāyasiddhameva vacanam. `viśeṣye yalliṅgaṃ
tadeva viśeṣaṇeṣvapī'ti sarvasaṃmatatvāt, evaṃ ca dvandvatatpuruṣaviśeṣaṇeṣviva
ekaśeṣaviśeṣaṇe'pi `etau'ityatra `tyadāditaḥ śeṣe'ityādiniyamā'pravṛttyā
viśeṣyagatameva liṅgaṃ bhavatīti strīvācigośabdasya śeṣe `ete'iti syādeveti `etau
gāvau'iti niyamato na syādityakṣepaḥ saṅgacchata eveti dik.
Tattvabodhinī2:
pumānstriyā 797, 1.2.67 pumānstriyā. "vṛddho yūne"ti nivṛttam, "s
See More
pumānstriyā 797, 1.2.67 pumānstriyā. "vṛddho yūne"ti nivṛttam, "sarūpāṇā"miti tvanuvartate, "bhrātṛputrau"ityuttarasūtrārambhāt. tena "haṃsaśca varaṭā ce"tyatra na bhavati. anyathā syādevā'tiprasaṅgaḥ. haṃsatvajātisāmyena śabdavailakṣaṇyasya strītrapuṃstvamātraprayuktatvāt. syādetat---gauriyaṃ, gauścāyaṃ, tayoḥ sahoktau "etau gāvau"iti niyamato na syāt, tallakṣaṇaviśeṣā'bhāvāt. kiṃ tu strīvācakasya puṃvācakasya vā "sarūpāṇā"mityekaśeṣo'niyamena syāt. atrāhuḥ---taditarakṛtaviśeṣā'bhāve tātparyānna doṣa iti. "indrendrāṇyau"ityādau tvekaśeṣo na bhavati, strītvapuṃstvetarapuṃyogakṛtaviśeṣasya sadbhāvāt. syādetat"----"etau gāvau"iti niyamato na syā"diti manoramādau yaduktaṃ, tatkathaṃ saṅgacchatām(). "tyadāditaḥ śeṣe puṃnapuṃsakataḥ"iti niyamapravṛttyā strīvācino gośabdasya śeṣe'pi "etau gāvau"iti niyamataḥ prayogaḥ dhyatveveti cet. atra kecit----dikpradarśanamātramidam. "nīlau gāvau"iti "sundarau gāvau"iti niyamato na syādityudāhartavyam. athavā etaśabdo'trā'dantaḥ karburavācī. etaśca etā ca etau gāvau, karburau gāvau. "sarupāṇā---"mityanena strīliṅgaśeṣe tu "eta#e gāvau"ityapi syāditi yathāśrutameva samarthanīyamityāhuḥ. tadapare na kṣamante. "tyadāditaḥ śeṣe"iti niyamā''pravṛttāvapi "pumānstriyā"iti niyamapravṛttyā "nīlau gāvau" "etau gāvau"iti niyamataḥ siddhyatyeveti. atra vadanti---"advandvatatpuruṣaviśeṣaṇānā"mityetannyāyasiddhameva vacanam. "viśeṣye yalliṅgaṃ tadeva viśeṣaṇeṣvapī"ti sarvasaṃmatatvāt, evaṃ ca dvandvatatpuruṣaviśeṣaṇeṣviva ekaśeṣaviśeṣaṇe'pi "etau"ityatra "tyadāditaḥ śeṣe"ityādiniyamā'pravṛttyā viśeṣyagatameva liṅgaṃ bhavatīti strīvācigośabdasya śeṣe "ete"iti syādeveti "etau gāvau"iti niyamato na syādityakṣepaḥ saṅgacchata eveti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents