Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुमान् स्त्रिया pumān striyā
Individual Word Components: pumān striyā
Sūtra with anuvṛtti words: pumān striyā ekaśeṣaḥ (1.2.64), tallakṣaṇaḥ (1.2.65), cet (1.2.65), eva (1.2.65), viśeṣaḥ (1.2.65)
Type of Rule: vidhi

Description:

A word in the masculine gender, similarly spoken along with the same word, but ending with the feminine affix, becomes ekaśesha, and the latter is dropped. Source: Aṣṭādhyāyī 2.0

When a word in the masculine gender (púmān) is conjoined with the same word in the feminine gender (striyā) the masculine alone [subsists 64]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:iha kasmāt na bhavati : haṃsaḥ ca varaṭā ca kacchapaḥ ca ḍulī ca , rśyaḥ ca rohit ca iti |
2/4:tallakṣaṇaḥ cet eva viśeṣaḥ iti ucyate |
3/4:na ca atra tallakṣaṇaḥ eva viśeṣaḥ |
4/4:tallakṣaṇaḥ eva viśeṣaḥ yat samānāyām ākṛtau śabdabhedaḥ |
See More


Kielhorn/Abhyankar (I,248.8-10) Rohatak (II,162)


Commentaries:

Kāśikāvṛttī1: tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛttam. striyā sahavaca   See More

Kāśikāvṛttī2: pumān striyā 1.2.67 tallakṣaṇaścedeva viśeṣaḥ iti vartate. vṛddho yūna iti nivṛ   See More

Nyāsa2: pumān striyā. , 1.2.67 "strīpuṃsalakṣaṇaścedeva viśeṣaḥ" iti. yadyevam   See More

Bālamanoramā1: pumānstriyā. tallakṣaṇa eveti. `vṛddho yūne'tyatastadanuvṛtteriti bhāvaḥ. Sū #920   See More

Bālamanoramā2: pumānstriyā 920, 1.2.67 pumānstriyā. tallakṣaṇa eveti. "vṛddho yūne"ty   See More

Tattvabodhinī1: pumānstriyā. `vṛddho yūne'ti nivṛttam, `sarūpāṇā'miti tvanuvartate, ` Sū #797   See More

Tattvabodhinī2: pumānstriyā 797, 1.2.67 pumānstriyā. "vṛddho yūne"ti nivṛttam, "s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions