Kāśikāvṛttī1:
chandasi iti nivṛttam. niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahvarthaḥ. ta
See More
chandasi iti nivṛttam. niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahvarthaḥ. tatra
bahuvacane prāpte dvivacanaṃ vidhīyate. niṣyapunarvasvoḥ nakṣatraviṣaye dvandve
bahuvacanaprasaṅgo nityaṃ dvivacanaṃ bhavati. uditau tiṣyapunarvasū dṛśyete.
tiṣyapunarvasvoḥ iti kim? viśākhānurādhāḥ. nakṣatre iti kim? tiṣyaśca māṇavakaḥ,
punarvasū māṇavakau, tiṣyapunarvasavo māṇavakāḥ. nanu ca prakṛtam eva nakṣatragrahaṇaṃ
kimarthaṃ punarucyate. paryāyāṇām api yathā syāt. tiṣyapunarvasū. puṣyapunarvasū.
siddhyapunarvasū. dvandve iti kim? yastiṣyastau punarvasū yeṣāṃ te ime
tiṣyapunarvasavaḥ. unmugdhāḥ tiṣyādaya eva viparyayeṇa dṛśyamānā bahuvrīhiṇocyante.
tena nakṣatrasamāsa eva ayam. bahuvacanasya iti kim? ekavacanasya mā bhūt. niṣyapunarvasu
idam iti. sarvo dvandvo vibhāṣā ekavad bhavati ityasya etada eva jñāpakam.
nityagrahaṇaṃ vikalpanivṛttyartham.
Kāśikāvṛttī2:
tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam 1.2.63 chandas
See More
tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam 1.2.63 chandasi iti nivṛttam. niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahvarthaḥ. tatra bahuvacane prāpte dvivacanaṃ vidhīyate. niṣyapunarvasvoḥ nakṣatraviṣaye dvandve bahuvacanaprasaṅgo nityaṃ dvivacanaṃ bhavati. uditau tiṣyapunarvasū dṛśyete. tiṣyapunarvasvoḥ iti kim? viśākhānurādhāḥ. nakṣatre iti kim? tiṣyaśca māṇavakaḥ, punarvasū māṇavakau, tiṣyapunarvasavo māṇavakāḥ. nanu ca prakṛtam eva nakṣatragrahaṇaṃ kimarthaṃ punarucyate. paryāyāṇām api yathā syāt. tiṣyapunarvasū. puṣyapunarvasū. siddhyapunarvasū. dvandve iti kim? yastiṣyastau punarvasū yeṣāṃ te ime tiṣyapunarvasavaḥ. unmugdhāḥ tiṣyādaya eva viparyayeṇa dṛśyamānā bahuvrīhiṇocyante. tena nakṣatrasamāsa eva ayam. bahuvacanasya iti kim? ekavacanasya mā bhūt. niṣyapunarvasu idam iti. sarvo dvandvo vibhāṣā ekavad bhavati ityasya etada eva jñāpakam. nityagrahaṇaṃ vikalpanivṛttyartham.
Nyāsa2:
tiṣyapunarvavasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam. , 1.2.63 &quo
See More
tiṣyapunarvavasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam. , 1.2.63 "tiṣyapunarvasavo māṇavakāḥ" iti. tiṣyapunarvasuśabdābhyāṃ "nakṣatreṇa yuktaḥ kālaḥ" 4.2.3 ityaṇ bhavati. tasya "lubaviśeṣe" 4.2.4 iti lup. tatastiṣye jāto māṇavakaḥ punarvasvorjātau māṇavakāviti "sandhivelādi" 4.3.16 ityādinā'ṇ, tasya "śraviṣṭhāphalgunyanurādhā" 4.3.34 ityādinā lup. "paryāyāṇāmapi yathā syāt" iti. nakṣatragrahaṇe satyarthagrahaṇādetadbhavati. śabdagrahaṇe ca "svaṃ rūpam" 1.1.67 ityaṣā paribhāṣā bhavatītyuktametat. tadabhāve paryāyāṇāmapi bhavati. "siddhyapunarvasū" iti. siddhyaśabdastiṣyaparyāyaḥ. "yastiṣyastau punarvasū yeṣām" ityavayavena vigrahaṃ darśayati. samudāyastu samāsārtho veditavyaḥ. atha tiṣyapunarvasava iti? bahuvrīhiṇā viparyastamatayaḥ puruṣā evaivamucyante. tataśca nakṣatrasamāsa evāyaṃ na bhavati. tat kimetannivṛttyarthena dvandvagrahaṇenetyevaṃ yo deśayet taṃ pratyāha-- "tiṣyādaya eva" ityādi. svadarṇanāparādhādanyathā tiṣyādīn dṛṣṭvā pratipattṛbhista e tiṣyādayo viparyayeṇa dṛśyamānā
bahuvrīhiṇaivamucyante, na tu puruṣāḥ. tasmānnakṣatrasamāsa evāyam. "tiṣyapunarvasvidam" iti. kena punaratraikavadbhāvaḥ? "jātiraprāṇinām" 2.4.6 iti cet, na; saṃjñāśabadtvāt, devadattādiśabdavat. nāyaṃ jātiśabdaḥ,anekadhārā hi jātirbhavati, na ca tiṣyādistathā. kiñca vakṣyati-- "jātipradhānaparatve ca jātidravyāṇāmayamekavadbhāvaḥ, na niyatadravyavivakṣāyām" iti; niyatadravyavivakṣā cātra, tasmānna "jātiraprāṇinām" ityanenaikavadbhāva upapadyate. na cānyadekavadbhāvalakṣaṇamasti. tatra tiṣyapunarvasvornakṣatre
dvandvasamāse bahutvādbahuvacanena bhavitavyam. evañca bahuvacanagrahaṇamanarthakamityata āha-- "sarvo dvandvo vibhāṣā" ityādi. yadayamekavacananivṛttyarthaṃ bahuvacanagrahaṇaṃ karoti, tato'vasīyate-- astīyamparibhāṣā "sarvo dvandvo vibhāṣaikavadbhavatiṭa (vyā.pa.91) iti. teneha bahuvacanagrahaṇamekavacananivṛttyarthaṃ kṛtimityabhiprāyaḥ.
Bālamanoramā1:
tiṣyapunarvasvo. viśākhānurādhā iti. viśākhe ca anurādhāśceti vigrahaḥ.
tiṣyapu Sū #810
See More
tiṣyapunarvasvo. viśākhānurādhā iti. viśākhe ca anurādhāśceti vigrahaḥ.
tiṣyapunarvasava iti. tiṣyaśca punarvasū ceti vigrahaḥ. tiṣyaśabdātpunarvasuśabdācca
`nakṣatreṇa yuktaḥ' ityaṇ. `lubaviśeṣe' iti lup. tato jātārthe sandhivelādyaṇ.
`śraviṣṭhāphalgunī'tyādinā luk. `jātyākhyāyā'mityādicatuḥsūtryā atra
saṅgatiścintyā.
Bālamanoramā2:
tiṣyapunarvasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam 810, 1.2.63 tiṣy
See More
tiṣyapunarvasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam 810, 1.2.63 tiṣyapunarvasvo. viśākhānurādhā iti. viśākhe ca anurādhāśceti vigrahaḥ. tiṣyapunarvasava iti. tiṣyaśca punarvasū ceti vigrahaḥ. tiṣyaśabdātpunarvasuśabdācca "nakṣatreṇa yuktaḥ" ityaṇ. "lubaviśeṣe" iti lup. tato jātārthe sandhivelādyaṇ. "śraviṣṭhāphalgunī"tyādinā luk. "jātyākhyāyā"mityādicatuḥsūtryā atra saṅgatiścintyā.
Tattvabodhinī1:
tiṣyapunarvasvoḥ. viśākhānurādhā iti. viśākhe cānurādhāśceti vigrahaḥ.
tiṣyapun Sū #711
See More
tiṣyapunarvasvoḥ. viśākhānurādhā iti. viśākhe cānurādhāśceti vigrahaḥ.
tiṣyapunarvasava iti. tiṣyapunarvasuśabdābhyāṃ pūrvavat `nakṣatreṇa yuktaḥ
kālaḥ'ityaṇ, `lubaviśeṣe'iti ca lup. tato jātārthe sandhivelādisūtreṇa aṇ, tasya
tu `śraviṣṭhāphalgunyanurādhe'tyādinā luk. nakṣatra ityanuvartamāne
punarnakṣatragrahaṇaṃ paryāyāṇāmapi yathā syādityetadarthamityākāraḥ. evaṃ ca
`sidhyapunarvasū'ityapi sidhyatīti dik. bahuvacanasya kim?., idaṃ tiṣyapunarvasu.
`cārthe dvandva'iti samāhāradvandvoyam.
Tattvabodhinī2:
tiṣyapunarvasvaurvakṣatradvandve bahuvacanasya dvivacanaṃ nityam 711, 1.2.63 tiṣ
See More
tiṣyapunarvasvaurvakṣatradvandve bahuvacanasya dvivacanaṃ nityam 711, 1.2.63 tiṣyapunarvasvoḥ. viśākhānurādhā iti. viśākhe cānurādhāśceti vigrahaḥ. tiṣyapunarvasava iti. tiṣyapunarvasuśabdābhyāṃ pūrvavat "nakṣatreṇa yuktaḥ kālaḥ"ityaṇ, "lubaviśeṣe"iti ca lup. tato jātārthe sandhivelādisūtreṇa aṇ, tasya tu "śraviṣṭhāphalgunyanurādhe"tyādinā luk. nakṣatra ityanuvartamāne punarnakṣatragrahaṇaṃ paryāyāṇāmapi yathā syādityetadarthamityākāraḥ. evaṃ ca "sidhyapunarvasū"ityapi sidhyatīti dik. bahuvacanasya kim()., idaṃ tiṣyapunarvasu. "cārthe dvandva"iti samāhāradvandvoyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents