Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य tiṣyapunarvasvornakṣatradvaṃdve bahuvacanasya
Individual Word Components: tiṣyapunarvasvoḥ nakṣatradvaṃdve bahuvacanasya dvivacanam nityam
Sūtra with anuvṛtti words: tiṣyapunarvasvoḥ nakṣatradvaṃdve bahuvacanasya dvivacanam nityam
Type of Rule: atideśa

Description:

In the Dvandva compounds of the stars Tishya and Punarvasû, the dual constantly comes in the place of the plural. Source: Aṣṭādhyāyī 2.0

In a Dvaṁdva compound formed from names of asterisms (nakṣatra- dvaṁdvé) of tiṣyà- `a single star asterism' and púnarvasu `a twin-star asterism' the dual (dvi-vacanm) necessarily (nityam) replaces the plural (bahuvacanásya). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:tiṣyapunarvasvoḥ iti kimartham |
2/24:kṛttikārohiṇyaḥ |
3/24:nakṣatra iti kimartham |
4/24:tiṣyaḥ ca māṇavakaḥ punarvasū maṇavakau tiṣyapunarvasavaḥ |
5/24:atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam kimartham |
See More


Kielhorn/Abhyankar (I,231.10-12) Rohatak (II,110)


Commentaries:

Kāśikāvṛttī1: chandasi iti nivṛttam. niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahvarthaḥ. ta   See More

Kāśikāvṛttī2: tiṣyapunarvasvor nakṣatradvandve bahuvacanasya dvivacanaṃ nityam 1.2.63 chandas   See More

Nyāsa2: tiṣyapunarvavasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam. , 1.2.63 &quo   See More

Bālamanoramā1: tiṣyapunarvasvo. viśākhānurādhā iti. viśākhe ca anurādhāśceti vigrahaḥ. tiṣyapu Sū #810   See More

Bālamanoramā2: tiṣyapunarvasvornakṣatradvandve bahuvacanasya dvivacanaṃ nityam 810, 1.2.63 tiṣy   See More

Tattvabodhinī1: tiṣyapunarvasvoḥ. viśākhānurādhā iti. viśākhe cānurādhāśceti vigrahaḥ. tiṣyapun Sū #711   See More

Tattvabodhinī2: tiṣyapunarvasvaurvakṣatradvandve bahuvacanasya dvivacanaṃ nityam 711, 1.2.63 tiṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions