Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अर्थवदधातुरप्रत्ययः प्रातिपदिकम् arthavadadhāturapratyayaḥ prātipadikam
Individual Word Components: arthavat adhātuḥ apratyayaḥ prātipadikam artho'syāstītyarthavat tadasyā (..) iti matup-pratyayaḥ
Sūtra with anuvṛtti words: arthavat adhātuḥ apratyayaḥ prātipadikam artho'syāstītyarthavat tadasyā (..) iti matup-pratyayaḥ
Compounds2: na dhātuḥ, adhātuḥ, nañtatpuruṣaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A significant form of a word, not being a verbal root ({dhâtu}), or an affix ({pratyaya}) is called a {prâtipadika} or crude-form. Source: Aṣṭādhyāyī 2.0

(The t.t.) prātipadiká `nominal stem' denotes a meaningful (arthavát) expression other than a dhātu `verbal stem' (1.3.1; 3.1.32) or a pratyayá `affix' (3.1.1-5.4.166). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Arthaḥ asya asti iti arthavat, {tadasyāsty॰ (5294)} iti matuppratyayaḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:arthavat iti vyapadeśāya : varṇānām ca mā bhūt iti |
2/15:kim ca syāt |
3/15:vanam , dhanam iti nalopaḥ prātipadikāntasya iti nalopaḥ prasajyeta |
4/15:adhātuḥ iti kimartham |
5/15:ahan vṛtram iti |
See More


Kielhorn/Abhyankar (I,217.2-10) Rohatak (II,69-71)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: abhidheyavacano 'rthaśabdaḥ. arthavacchabdarūpaṃ prātipadikasaṃjñaṃ bhavati dhāt   See More

Kāśikāvṛttī2: arthavadadhāturapratyayaḥ prātipadikam 1.2.45 abhidheyavacano 'rthaśabdaḥ. arth   See More

Nyāsa2: arthavadagadhāturapratyayaḥ prātipadikam. , 1.2.45 "abhidheyavacano'yamarth   See More

Laghusiddhāntakaumudī1: dhātuṃ pratyayaṃ pratyayāntaṃ ca varjayitvā arthavacchabdasvarūpaṃ prātipadikas Sū #116   See More

Laghusiddhāntakaumudī2: arthavadadhāturapratyayaḥ prātipadikam 116, 1.2.45 dhātuṃ pratyayaṃ pratyantaṃ   See More

Bālamanoramā1: atha svaujasamauḍityādinā svādipratyayānvakṣyati. tatra ṅyāpprātipadidityadhi Sū #177   See More

Bālamanoramā2: arthavadadhātupratyayaḥ prātipadikam 177, 1.2.45 atha svaujasamauḍityādi sdi   See More

Tattvabodhinī1: athājantapuṃliṅgaprakaraṇam. arthavadadhātu. pratyayaṃ pratyayāntaṃ ceti. sūtre Sū #147   See More

Tattvabodhinī2: arthavadadhāturapratyayaḥ prātipadikam 147, 1.2.45 athājantapuṃliṅgaprakaraṇam.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

puruṣaḥ, ḍitthaḥ, kapitthaḥ, kuṇḍam, pīṭham


Research Papers and Publications


Discussion and Questions