Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उच्चैस्तरां वा वषट्कारः uccaistarāṃ vā vaṣaṭkāraḥ
Individual Word Components: uccaistarām vā vaṣaṭkāraḥ uccaiḥ (ityanena udātto gṛhyate , ayamudatto'yamudatto'yamanayoratitarāmudāttaḥ = uccaistarām , dvivacanavibha (..) ityanena tarap-pratyayaḥ , tataḥ kimetti (..) iti ām)
Sūtra with anuvṛtti words: uccaistarām vā vaṣaṭkāraḥ uccaiḥ (ityanena udātto gṛhyate , ayamudatto'yamudatto'yamanayoratitarāmudāttaḥ = uccaistarām , dvivacanavibha (..) ityanena tarap-pratyayaḥ , tataḥ kimetti (..) iti ām) ekaśruti (1.2.33), yajñakarmaṇi (1.2.34)
Type of Rule: vidhi

Description:

The pronunciation of the word vashaṭ may optionally be by raising the voice (accutely accented), or it may be pronounced with monotony. Source: Aṣṭādhyāyī 2.0

[In a sacrificial act 34] the expression váṣat optionally occurs (vā) [in a monotone 34] or with a markedly higher pitch (uccaistarām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Uccaiḥ ityanena udāttaḥ gṛhyate, ayam udāttaḥ ayam udātaḥ ayam anayoḥ atitarām udāttaḥ, uccaistarām, {dvivacanavibha॰ (5347)} ityanena tarappratyayaḥ yajñakarmaṇi vaṣaṭkāraḥ mantraḥ, uccaistarām = udāttataraḥ vikalpena bhavati, pakṣe ekaśrutiḥ bhavati vaṣaṭkāraśabdena atra vauṣaṭ-śabdaḥ gṛhyate yadi evaṃ vauṣaḍgrahaṇam eva, kasmāt na kṛtam? vaicitryārtham vicitrā hi sūtrasya kṛtiḥ pāṇineḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.33, 1.2.34


Commentaries:

Kāśikāvṛttī1: yajñakarmaṇi iti vartate. yajñakarmaṇi vaṣaṭkāraḥ uccaistarāṃ vā bhavati ekaśrut   See More

Kāśikāvṛttī2: uccaistarāṃ vā vaṣaṭkāraḥ 1.2.35 yajñakarmaṇi iti vartate. yajñakarmaṇi vaṣaṭ   See More

Nyāsa2: uccaistarāṃ vā vaṣaṭkāraḥ. , 1.2.35 "vaṣaṭśabdenātra vauṣaṭśabdo lakṣyate&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

somasyāne vīhī3 vau3ṣaṭ pakṣe ekaśrutiḥ -- somasyāne vīhī3 vau3ṣaṭ


Research Papers and Publications


Discussion and Questions