Grammatical Sūtra: उच्चैस्तरां वा वषट्कारः uccaistarāṃ vā vaṣaṭkāraḥ
Individual Word Components: uccaistarām vā vaṣaṭkāraḥ uccaiḥ (ityanena udātto gṛhyate , ayamudatto'yamudatto'yamanayoratitarāmudāttaḥ = uccaistarām , dvivacanavibha (..) ityanena tarap-pratyayaḥ , tataḥ kimetti (..) iti ām) Sūtra with anuvṛtti words: uccaistarām vā vaṣaṭkāraḥ uccaiḥ (ityanena udātto gṛhyate , ayamudatto'yamudatto'yamanayoratitarāmudāttaḥ = uccaistarām , dvivacanavibha (..) ityanena tarap-pratyayaḥ , tataḥ kimetti (..) iti ām) ekaśruti (1.2.33 ), yajñakarmaṇi (1.2.34 ) Type of Rule: vidhi
Description:
The pronunciation of the word vashaṭ may optionally be by raising the voice (accutely accented), or it may be pronounced with monotony. Source: Aṣṭādhyāyī 2.0
[In a sacrificial act 34] the expression váṣat optionally occurs (vā) [in a monotone 34] or with a markedly higher pitch (uccaistarām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Uccaiḥ ityanena udāttaḥ gṛhyate, ayam udāttaḥ ayam udātaḥ ayam anayoḥ atitarām udāttaḥ, uccaistarām, {dvivacanavibha॰ (5। 3। 47)} ityanena tarappratyayaḥ॥
yajñakarmaṇi vaṣaṭkāraḥ mantraḥ, uccaistarām = udāttataraḥ vikalpena bhavati, pakṣe ekaśrutiḥ bhavati। vaṣaṭkāraśabdena atra vauṣaṭ-śabdaḥ gṛhyate। yadi evaṃ vauṣaḍgrahaṇam eva, kasmāt na kṛtam? vaicitryārtham। vicitrā hi sūtrasya kṛtiḥ pāṇineḥ॥ Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.2.33 , 1.2.34