Kāśikāvṛttī1: aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa svaritasaṃjño bhavati. sāmart See More
aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa svaritasaṃjño bhavati. sāmarthyāc
ca atra lokavedayoḥ prasiddhau guṇāveva varṇadharmāvudāttānudāttau gṛhyete, nā 'cau.
tau samāhriyete yasminnaci tasya svaritaḥ ityeṣā saṃjñā vidhīyate. śikyam. kanyā.
sāmanyaḥ. kva. svaritapradeśāḥ tit svaritam ( 6-1-175 ) ityevam ādayaḥ.
Kāśikāvṛttī2: samāhāraḥ svaritaḥ 1.2.31 aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa sv See More
samāhāraḥ svaritaḥ 1.2.31 aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa svaritasaṃjño bhavati. sāmarthyāc ca atra lokavedayoḥ prasiddhau guṇāveva varṇadharmāvudāttānudāttau gṛhyete, nā 'cau. tau samāhriyete yasminnaci tasya svaritaḥ ityeṣā saṃjñā vidhīyate. śikyam. kanyā. sāmanyaḥ. kva. svaritapradeśāḥ tit svaritam 6.1.169 ityevam ādayaḥ.
Nyāsa2: samāhāraḥ svaritaḥ , 1.2.31 udāttānudāttaśabdāvajviśeṣayoḥ saṃjñe. saṃjñā hi pra See More
samāhāraḥ svaritaḥ , 1.2.31 udāttānudāttaśabdāvajviśeṣayoḥ saṃjñe. saṃjñā hi pradeśeṣūccāritāḥ
saṃjñinaṃ pratyāyayanti. tābhyāmihānuvṛttābhyāmudāttānudāttayoracorupasthāpitayoḥ pratyayaḥ. tasmāt samāhārātmakasyācaḥ svaritasaṃjñā vidhīyate. samāhāraśabdaścasamāharaṇaṃ samāhāra iti bhāvasādhano'yaṃ loke samudāye rūḍhaḥ. na codāttānudāttātmakaḥ kaścidacsamudāyaḥ sambhavatīti, tataśca saṃjñino'sambhavāt saṃjñāpi na sambhavīti yaścodayet, taṃ pratyāha-- "sāmathryācca" ityādi. ucyate cedam-- udāttānudāttasamāhāraḥ svaritasaṃjño bhavatīti, na ca pāribhāṣikodāttānudāttasamāhāratmano'caḥ sambhavo'sti. tatra sāmathryāllokavedaprasiddhau yau dharmāvudāttānudāttau tāveva gṛhrete; nācau. nanvevamapi sa eva doṣaḥ, loke prasiddhodāttānudāttātmano'ca eṣā saṃjñā vidhīyate, kasya tarhi? lokavedaprasiddhāvudāttānudāttau samāhyiyete yasminnaci tasya. sambhavati caikasminnapyaci
tayoḥ samāhāra iti kutaḥ saṃjñino'sambhavaḥ. "samāhyiyete yasmin" iti brāuvatā'dhikaraṇa
sādhano'yaṃ samāhāraśabdo na bhāvasādhana iti darśitam. samāhyiyete = saṃhanyete, sahitāvupalabhyete ityarthaḥ. "śikyam" iti. "pūño yaṇṇug hyasvaśca" (da.u.16) iti yaditi
vatrtamāne "śranseḥ śi kuṭ kicca" (da.u.817) iti śraṃsateryatpratyaye śiśabdādeśe kuḍāgame ca kṛte rūpam. tittvāt svaritam. "kanyā" iti. "tilyaśikyamatryakāśmaryadhānyakanyārājanyamanuṣyāṇāmantaḥ" (phi.sū.4.76) ityantaḥ svaritam. "sāmānyaḥ" iti. sāmani sādhuḥ. "tatra sādhuḥ" 4.4.98 iti yatpratyayaḥ. kveti kiṃśabdāt saptamyantāt"kimo't" 5.3.12 ityat()pratyayaḥ. "kvāti" 7.2.105 iti kvādeśaḥ॥
Laghusiddhāntakaumudī1: sa navavidho'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā ॥ Sū #8
Laghusiddhāntakaumudī2: samāhāraḥ svaratiḥ 8, 1.2.31 sa navavidho'pi pratyekamanunāsikatvānanunāsikatvāb See More
samāhāraḥ svaratiḥ 8, 1.2.31 sa navavidho'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā॥
Siddhāntakaumudī1: udāttatvānudāttatve varṇadharmau samāhriyete yasmin so'c svaritasañjñaḥ syāt ॥ Sū #7
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents