Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: समाहारः स्वरितः samāhāraḥ svaritaḥ
Individual Word Components: samāhāraḥ svaritaḥ
Sūtra with anuvṛtti words: samāhāraḥ svaritaḥ ac (1.2.27)
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The vowel that has the combination of {Udâtta} and {Anudâtta} tones is said to be {svarita} or circumflexly accented. Source: Aṣṭādhyāyī 2.0

(The t.t.) svaritá- `circumflex' denotes [a vowel 27] having a combination (samāhārá) [of rising (uccaíḥ 29) and falling (nīcaíḥ 30) tones]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

That which is articulated with a combination of udātta and anudālla is termed svarita Source: Courtesy of Dr. Rama Nath Sharma ©

Samāhāraḥ ityatra sam āṅ pūrvāt hṛñ-dhātoḥ ghañ-pratyayaḥ, samāharaṇaṃ samāhāraḥ, paścāt samāhāraḥ asmin asti iti samāhāraḥ, {arśa ādibhyo'c (52127)} ityanena matvarthīyo'c pratyayaḥ udāttānudāttaguṇayoḥ samāhāraḥ yasmin aci saḥ ac svaritasaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/37:samāhāraḥ svaritaḥ iti ucyate |
2/37:kasya samāhāraḥ svaritasañjñaḥ bhavati |
3/37:acoḥ iti āha |
4/37:samāhāraḥ acoḥ cet na abhāvāt |*
5/37:samāhāraḥ acoḥ cet tat na |
See More


Kielhorn/Abhyankar (I,207.16-208.9) Rohatak (II,46-48)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa svaritasaṃjño bhavati. mart   See More

Kāśikāvṛttī2: samāhāraḥ svaritaḥ 1.2.31 aciti vartate. udāttanudāttasvarasamāhāro yo 'c sa sv   See More

Nyāsa2: samāhāraḥ svaritaḥ , 1.2.31 udāttānudāttaśabdāvajviśeṣayoḥ saṃjñe. saṃā hi pra   See More

Laghusiddhāntakaumudī1: sa navavidho'pi pratyekamanunāsikatvānanunāsikatvābhyāṃ dvidhā Sū #8

Laghusiddhāntakaumudī2: samāhāraḥ svaratiḥ 8, 1.2.31 sa navavidho'pi pratyekamanunāsikatvānanusikatvāb   See More

Siddhāntakaumudī1: udāttatvānudāttatve varṇadharmau samāhriyete yasmin so'c svaritasañjñaḥ syāt Sū #7

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

kvaṃ, śi॒kya॑m, ka॒nyā॑, sā॒ma॒nyaḥ॑


Research Papers and Publications


Discussion and Questions