Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नीचैरनुदात्तः nīcairanudāttaḥ
Individual Word Components: nīcaiḥ anudāttaḥ
Sūtra with anuvṛtti words: nīcaiḥ anudāttaḥ ac (1.2.27)
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The vowel that is perceived as having a low tone is called Anudâtta or gravely accented. Source: Aṣṭādhyāyī 2.0

(The t.t.) ánudātta `low-pitched' denotes [a vowel 27] with falling tone (nīcaíḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Samāne sthāne nīcabhāga=adhobhāganiṣpannaḥ yaḥ ac, saḥ anudāttasaṃjñakaḥ bhavati atrāpi mahābhāṣyakāraḥ āha -- anvavasargo mārdavamurutā svasyeti nīcaiḥ karāṇi śabdasya -- iti anvavasargaḥ = gātrāṇāṃ śithilatā mārdavaṃ = svarasya mṛdutā snigdhatā urutā khasya = mahattā kaṇṭhasyeti nīcaiḥkarāṇi śabdasya Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.27


Commentaries:

Kāśikāvṛttī1: aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃjño bhavati. sane sthān   See More

Kāśikāvṛttī2: nīcairanudāttaḥ 1.2.30 aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃj   See More

Nyāsa2: nīcairanudāttaḥ. , 1.2.30 anvavasarga ityasya vivaraṇaṃ mārdavamiti. śaithilyami   See More

Laghusiddhāntakaumudī1: Sū #7

Laghusiddhāntakaumudī2: nīcairanudāttaḥ 7, 1.2.30

Siddhāntakaumudī1: spaṣṭam . arvāṅ . Sū #5

Bālamanoramā1: anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarītyā tālvādiṣu adhobhāge ni Sū #8   See More

Bālamanoramā2: nīcairanudāttaḥ 8, 1.2.30 anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarīt   See More

Tattvabodhinī1: arvāṅiti. arvantamañcatīti arvāṅ. `ṛtvik-' ādinā añcateḥ supyupapade kvin. Sū #9   See More

Tattvabodhinī2: nīcairanudāttaḥ 9, 1.2.30 arvāṅiti. arvantamañcatīti arvāṅ. "ṛtvik-" ā   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

nama॑ste॒ de॒va॒da॒tta॒, tva॒, sama॒, sima


Research Papers and Publications


Discussion and Questions