Kāśikāvṛttī1: aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃjño bhavati. samāne sthān See More
aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃjño bhavati. samāne sthāne
nīcabhāge niṣpanno 'canudāttaḥ. yasminnuccāryamāṇe gātrāṇām anvavasargo
mārdavaṃ bhavati, svarasya mṛdutā snigdhatā, kaṇṭhavivarasya urutā mahattā. tva sama sima
ityanuccāni. namaste rudra nīlakaṇṭha sahasrākṣa. anudāttapradeśāḥ anudāttau
suppitau 3-1-4 ityevam ādyaḥ.
Kāśikāvṛttī2: nīcairanudāttaḥ 1.2.30 aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃj See More
nīcairanudāttaḥ 1.2.30 aciti vartate. nīcairupalabhyamāno yo 'c so 'nudāttasaṃjño bhavati. samāne sthāne nīcabhāge niṣpanno 'canudāttaḥ. yasminnuccāryamāṇe gātrāṇām anvavasargo mārdavaṃ bhavati, svarasya mṛdutā snigdhatā, kaṇṭhavivarasya urutā mahattā. tva sama sima ityanuccāni. namaste rudra nīlakaṇṭha sahasrākṣa. anudāttapradeśāḥ anudāttau suppitau 3.1.4 ityevam ādyaḥ.
Nyāsa2: nīcairanudāttaḥ. , 1.2.30 anvavasarga ityasya vivaraṇaṃ mārdavamiti. śaithilyami See More
nīcairanudāttaḥ. , 1.2.30 anvavasarga ityasya vivaraṇaṃ mārdavamiti. śaithilyamityarthaḥ. mṛdutetyasya vivaraṇaṃ snigdhateti. urutetyasyāpi mahatteti. mahattvādeva kaṇṭhavivarasya punaḥ śīghraṃ vāyurniṣkrāman galāvayavānna śoṣayatīti. ataḥ svarasya snigdhatā bhavati. tva-sama-sima-nemetyanuccānīti sarvādiṣveva paṭha()nte. anuccāni anuccāni anudāttānītyarthaḥ. "namaste rudra" ityādi. teśabdaḥ "temayāvekavacane" 8.1.22 iti "anudāttaṃ sarvamapādādau" 8.1.18 ityadhikārādanudāttaḥ. rudrādayo'pi "āmantritasya ca" 8.1.19 ityanenāṣṭamikena sarve'nudāttā bhavantīti.
Laghusiddhāntakaumudī1: Sū #7
Laghusiddhāntakaumudī2: nīcairanudāttaḥ 7, 1.2.30
Siddhāntakaumudī1: spaṣṭam . arvāṅ . Sū #5
Bālamanoramā1: anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarītyā tālvādiṣu adhobhāge
ni Sū #8 See More
anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarītyā tālvādiṣu adhobhāge
niṣpanno'c anudāttasaṃjñaḥ syāditi spaṣṭārthakamityarthaḥ. arvāṅ? iti.
`arvāṅ yajñassaṃkrāma' ityṛci ādyo'kāro'nudātta ityarthaḥ.
Bālamanoramā2: nīcairanudāttaḥ 8, 1.2.30 anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarīt See More
nīcairanudāttaḥ 8, 1.2.30 anudāttasaṃjñāmāha-nīcairanudāttaḥ. spaṣṭamiti uktarītyā tālvādiṣu adhobhāge niṣpanno'c anudāttasaṃjñaḥ syāditi spaṣṭārthakamityarthaḥ. arvāṅ? iti. "arvāṅ yajñassaṃkrāma" ityṛci ādyo'kāro'nudātta ityarthaḥ.
Tattvabodhinī1: arvāṅiti. arvantamañcatīti arvāṅ. `ṛtvik-' ādinā añcateḥ supyupapade
kvin. Sū #9 See More
arvāṅiti. arvantamañcatīti arvāṅ. `ṛtvik-' ādinā añcateḥ supyupapade
kvin. `ṛ gatau' ityasmāt `snāmadripadyarti' ityādinā vanipi guṇe ca
niṣpanno'rvañchabdo dhātusvareṇādyudāttaḥ. vanipaḥ pittvenā'nudāttatvātac.
añcaterakāro'pi dhātusvareṇa nitsvareṇa vā udāttaḥ. `upapadamatiṅ' iti samāse kṛte
`samāsasya' iti svareṇa tadapavādabhūtena `gatikārakopapadātkṛt' iti
kṛduttarapadaprakṛtisvareṇa vā añcaterakāra udāttaḥ. vano nalope savarṇadīrghe ca kṛte
`ekādeśa udāttena' ityākāra udātta iti `anudāttaṃ padamekavarjam' iti
śeṣanighātādādyo'kāro'trānudāttaḥ. etacca saṃbhavābhiprāyeṇoktam. vedabhāṣye tu
`arvāṅ-abhimukhaḥ' iti sthitam.
Tattvabodhinī2: nīcairanudāttaḥ 9, 1.2.30 arvāṅiti. arvantamañcatīti arvāṅ. "ṛtvik-" ā See More
nīcairanudāttaḥ 9, 1.2.30 arvāṅiti. arvantamañcatīti arvāṅ. "ṛtvik-" ādinā añcateḥ supyupapade kvin. "ṛ gatau" ityasmāt "snāmadripadyarti" ityādinā vanipi guṇe ca niṣpanno'rvañchabdo dhātusvareṇādyudāttaḥ. vanipaḥ pittvenā'nudāttatvātac. añcaterakāro'pi dhātusvareṇa nitsvareṇa vā udāttaḥ. "upapadamatiṅ" iti samāse kṛte "samāsasya" iti svareṇa tadapavādabhūtena "gatikārakopapadātkṛt" iti kṛduttarapadaprakṛtisvareṇa vā añcaterakāra udāttaḥ. vano nalope savarṇadīrghe ca kṛte "ekādeśa udāttena" ityākāra udātta iti "anudāttaṃ padamekavarjam" iti śeṣanighātādādyo'kāro'trānudāttaḥ. etacca saṃbhavābhiprāyeṇoktam. vedabhāṣye tu "arvāṅ-abhimukhaḥ" iti sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents