Kāśikāvṛttī1: aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokavedayoḥ prasiddhā eva. te i See More
aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokavedayoḥ prasiddhā eva. te iha
tadguṇe 'ci paribhāṣyante. uccairupalabhyamāno yo 'c sa udāttasaṃjño bhavati. uccaiḥ
iti ca śrutiprakarṣo na gṛhyate, uccair bhāṣate, ucaiḥ paṭhati iti. kiṃ tarhi?
sthānakṛtam uccatvaṃ saṃjñino viśeṣaṇam. tālvādiṣu hi bhāgavatsu sthāneṣu varṇā
niṣpadyante. tatra yaḥ samāne sthāne ūrdhvabhaganiṣpanno 'c sa udāttasaṃjño bhavati.
yasminnucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya,
saṃvṛtatā kṇṭhavivarasya. ye. te. ke. udāttapradeśāḥādyudāttaśca 3-1-3 ityevam
ādayaḥ.
Kāśikāvṛttī2: uccairudāttaḥ 1.2.29 aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokaveday See More
uccairudāttaḥ 1.2.29 aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokavedayoḥ prasiddhā eva. te iha tadguṇe 'ci paribhāṣyante. uccairupalabhyamāno yo 'c sa udāttasaṃjño bhavati. uccaiḥ iti ca śrutiprakarṣo na gṛhyate, uccair bhāṣate, ucaiḥ paṭhati iti. kiṃ tarhi? sthānakṛtam uccatvaṃ saṃjñino viśeṣaṇam. tālvādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante. tatra yaḥ samāne sthāne ūrdhvabhaganiṣpanno 'c sa udāttasaṃjño bhavati. yasminnucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvṛtatā kṇṭhavivarasya. ye. te. ke. udāttapradeśāḥādyudāttaśca 3.1.3 ityevam ādayaḥ.
Nyāsa2: uccairūdāttaḥ. , 1.2.29 udāttādayo lokavedayoḥ prasiddhāḥ. tat kiṃ saṃjñākaraṇen See More
uccairūdāttaḥ. , 1.2.29 udāttādayo lokavedayoḥ prasiddhāḥ. tat kiṃ saṃjñākaraṇeneti yaścodayet taṃ
pratyāha-- "udāttādiśabdāḥ" ityādi. ādiśabdenānudāttasvaritayoḥ parigrahaḥ.
evakāro bhinnakramo varṇadharme ityasyānantaraṃ draṣṭavyaḥ. lokavedayorudāttādayaḥ śabdā varṇanāṃ yo dharmaḥ = guṇastatraiva prasiddhāḥ, na tu tadvityaci. tasmādiha vyākaraṇa udāttādayo dharmā yasyācastadguṇe'ci saṃjñāpyante = paribhāṣyante; anyathā pradeśeṣūdāttādiśabdaśravaṇādvarṇadharma eva gṛhreta, na tadvānajityabhiprāyaḥ.
uccairiti śrutiprakarṣe'sti-- śrutiprakarṣavatyuccairbhāṣate uccaḥ paṭhatīti. asti ca pramāṇādhikaraṇavācī uccaiḥ sthito devadatta iti, uccairnāma pramāṇam, tasya tadadhikaraṇaṃ tadihoccaiḥ śabdenocyate. tadiha dvitīyasyoccaiḥ śabdasyārtho gṛhrate, netarasyeti darśayitumāha-- "uccaiḥ" iti. uccairbhāṣate ityevamādau tu vākye prayuktasyoccaiḥ śabdasya yo'rthaḥ śrutiprakarṣaḥ sa uccairityatra na gṛhrate. yadi
gṛhreta, upāṃśuprayoga udāttādisaṃjñā na syāt; prakarṣābhāvāt, prakarṣasthitatvādudāttādayo na viśiṣyeran. ya eva hi kañcit pratyuccairbhavati, sa eva hi kañcitpratati nīcairbhavati. evañca sarvamudāttaṃ syāt, anudāttatamo'pi ceṣyata ityabhiprāya.
"sthānakṛtam" ityādi. ucyatā nāma pramāṇaviśeṣaḥ, tadadhikaraṇabhūtasthānamuccairbhavati. evañca sarvanamudāttaṃ na syāt. anudāttamuccairucyata ityarthaḥ.
"bhāgavatsu" iti. bhāgā avayavā yeṣāṃ tāni bhāgavanti. te bhāgāstālvādiṣu sthāneṣvauttarādharyeṇa vyavasthitāḥ. sthānamuccaiḥ śabdenocyate, tat kutaḥ saṃjñina uccaistvaviśeṣaṇam? uccaisthānaniṣpannatvāt. tatra samāne sthāna uccairūdhrvabhāge yo
niṣpannaḥ sa udāttasaṃjño bhavati. yadi sthāne ya ūdhrvabhāganiṣpanno'c sa udāttasaṃjño bhavatītyetāvaducyate, evañca sa evānavasthitadoṣaḥ. tathā hi- alpaśarīreṣu ya eva tālvādibhāga uccairbhavati, sa eva mahāśarīreṣu tālvādibhāgāpekṣayā nīcairbhavati. ataḥ "samāna" ityetat sthānaviśeṣaṇamuktam. etacc laghvarthatvāt saṃjñākaraṇasyaikākṣarāyāṃ saṃjñāyāṃ kartavyāyāmanekākṣarasaṃjñākaraṇāllabhyate. granthādhikyādarthādhikyaṃ bhavatīti. nanu ca granthādhikyādatra kaścidācāryasyādhiko'rtho'bhipreta ityetāvanmātraṃ pratīyate, samānatvamityeṣo'rtha viśeṣaḥ kuto labhyate? avicchinnādupadeśapāramparyāt. tat punaḥ samānatvaṃ vaktrabhinnatvādveditavyam; na tu tālvādisthānasyābhinnatvāt; anyathā tālavyamevāpekṣyodāttaḥ syāt, na tu kaṇṭhādīn. vakturabhedāt tad()dvāreṇa bhinnānāmapi tālvādīnāṃ samānatve'pi vijñāyamāna eṣa doṣo na bhavati. kiṃlakṣaṇaḥ punarasāvuccabhāganiṣpanno'jityāha-- "yasmin" ityādi. "āyāmaḥ" ityasya vivaraṇaṃ "nigrahaḥ" iti. nigrahaḥ = stabdhatā. saṃvṛtakaṇṭhatā = kaṇṭhavivarasya saṃvṛtatā. ata eva śanairniṣkrāman vāyurgalāvayavāñśoṣayati. rūkṣatā bhavatyasnigdhatā.
"ye te ke" iti. yatta()tkaśabdebhyastyadādyatvam, "ato guṇe" 6.1.94 pararūpatvam,"jasaḥ śī" 7.1.17, "ādguṇaḥ" 6.1.84. atra prātipadikasvareṇa prakṛtirūdāttā. "anudāttau suppitau" 3.1.4 iti vibhaktisvaraḥ. ekādeśastu "ekādeśa udāttenodāttaḥ" 8.1.5 iti॥
Laghusiddhāntakaumudī1: Sū #6
Laghusiddhāntakaumudī2: uccairudāttaḥ 6, 1.2.29
Siddhāntakaumudī1: tālvādiṣu sabhāgeṣu sthāneṣūrdhvabhāge niṣpanno'judāttasaṃjñaḥ syāt . ā ye . Sū #5
Bālamanoramā1: udāttasaṃjñāmāha–uccairudāttaḥ. nādadharmaviśeṣa uccaistvaṃ neha vivakṣitam,
up Sū #7 See More
udāttasaṃjñāmāha–uccairudāttaḥ. nādadharmaviśeṣa uccaistvaṃ neha vivakṣitam,
upāṃśūccāryamāṇe avyāpteḥ. kintūccaiśśabdo'dhikaraṇaśakti pradhāna ūdhrvabhāge
ityarthe vartate. ūdhrvāvayavasya cāvayavyapekṣāyāṃ
tālukaṇṭhādivarṇābhivyaktisthānānāmityarthāllabhyate. ukālo'jiti
sūtrādajityanuvartate, tadetadāha-tālvādiṣvityādinā. sabhāgeṣviti. tālvādīnāṃ
sāvayavatvakathanamūdhrvabhāge ityasyopapādanārtham, teṣām akhaṇḍatve `ūdhrvabhāge'
ityanupapatteḥ. udāttamudāharati-ā ye iti. `āye mitrāvaruṇā' ityṛci ākāra ekāraśca
udātta ityarthaḥ.
Bālamanoramā2: uccairudāttaḥ 7, 1.2.29 udāttasaṃjñāmāha--uccairudāttaḥ. nādadharmaviśeṣa uccais See More
uccairudāttaḥ 7, 1.2.29 udāttasaṃjñāmāha--uccairudāttaḥ. nādadharmaviśeṣa uccaistvaṃ neha vivakṣitam, upāṃśūccāryamāṇe avyāpteḥ. kintūccaiśśabdo'dhikaraṇaśakti pradhāna ūdhrvabhāge ityarthe vartate. ūdhrvāvayavasya cāvayavyapekṣāyāṃ tālukaṇṭhādivarṇābhivyaktisthānānāmityarthāllabhyate. ukālo'jiti sūtrādajityanuvartate, tadetadāha-tālvādiṣvityādinā. sabhāgeṣviti. tālvādīnāṃ sāvayavatvakathanamūdhrvabhāge ityasyopapādanārtham, teṣām akhaṇḍatve "ūdhrvabhāge" ityanupapatteḥ. udāttamudāharati-ā ye iti. "āye mitrāvaruṇā" ityṛci ākāra ekāraśca udātta ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents