Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उच्चैरुदात्तः uccairudāttaḥ
Individual Word Components: uccaiḥ udāttaḥ
Sūtra with anuvṛtti words: uccaiḥ udāttaḥ ac (1.2.27)
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The vowel that is perceived as having a high tone is called {Udâtta} or acutely accented. Source: Aṣṭādhyāyī 2.0

(The t.t.) udātta `high-pitched' denotes [a vowel 27] with rising tone (uccaíh). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tālvādiṣu hi bhāgavatsu sthāneṣu varṇāḥ niṣpadyante, tatra yaḥ samāne sthāne ūrdhvabhāganiṣpannaḥ ac, saḥ udāttasaṃjñaḥ bhavati atra mahābhāṣyakāraḥ āha -- āyāmo dārūṇyamaṇutā khasyeti uccaiḥkarāṇi śabdasya -- iti āyāmaḥ = gātrāṇāṃ nigrahaḥ dāruṇyam = svarasya dāruṇatā, rūkṣatā aṇutā svasya = kaṇṭhasya saṃvṛtatā, uccaiḥkarāṇi śabdasya Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.27

Mahābhāṣya: With kind permission: Dr. George Cardona

1/23:kim ṣaṣṭhīnirdiṣṭam ajgrahaṇam anuvartate utāho na |
2/23:kim ca ataḥ |
3/23:yadi anuvartate halsvaraprāptau vyañjanam avidyamānavat iti paribhāṣā na prakalpate |
4/23:katham halaḥ nāma svaraprāptiḥ syāt |
5/23:evam tarhi nivṛttam |
See More


Kielhorn/Abhyankar (I,206.14-25) Rohatak (II,43-45)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokavedayoḥ prasiddhā eva. te i   See More

Kāśikāvṛttī2: uccairudāttaḥ 1.2.29 aciti vartate. udāttā'diśabdāḥ svare varṇadharme lokaveday   See More

Nyāsa2: uccairūdāttaḥ. , 1.2.29 udāttādayo lokavedayoḥ prasiddhāḥ. tat kiṃ saṃākaraṇen   See More

Laghusiddhāntakaumudī1: Sū #6

Laghusiddhāntakaumudī2: uccairudāttaḥ 6, 1.2.29

Siddhāntakaumudī1: tālvādiṣu sabhāgeṣu sthāneṣūrdhvabhāge niṣpanno'judāttasaṃjñaḥ syāt . ā ye . Sū #5

Bālamanoramā1: udāttasaṃjñāmāha–uccairudāttaḥ. nādadharmaviśeṣa uccaistvaṃ neha vivakṣitam, up Sū #7   See More

Bālamanoramā2: uccairudāttaḥ 7, 1.2.29 udāttasaṃjñāmāha--uccairudāttaḥ. nādadharmaviśeṣa uccais   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

au॒pa॒ga॒vaḥ, te, te, ke


Research Papers and Publications


Discussion and Questions