Kāśikāvṛttī1: vā iti vartate seṭiti ca. uśca iśca vī. vī upadheyasya sa vyaupadhaḥ. ukāraupadh See More
vā iti vartate seṭiti ca. uśca iśca vī. vī upadheyasya sa vyaupadhaḥ. ukāraupadhādikāraupadhac
ca dhāto ralantāddhalādeḥ paraḥ saṃśca ktvā ca seṭau va kitau bhavataḥ. dyutitvā,
dyotitvā. didyutiṣate, didyotiṣate. likhitvā, lekhitvā. lilikhiṣati, lilekhiṣati.
ralaḥ iti kim? devitvā, dideviṣati. vyupadhātiti kim? vartitvā, vivartiṣate.
halādeḥ iti kim? eṣitva, eṣiṣiṣti. seṭityeva. bhuktvā, bubhukṣate.
Kāśikāvṛttī2: ralo vyupadhaddhalādeḥ saṃś ca 1.2.26 vā iti vartate seṭiti ca. uśca iśca vī. v See More
ralo vyupadhaddhalādeḥ saṃś ca 1.2.26 vā iti vartate seṭiti ca. uśca iśca vī. vī upadheyasya sa vyaupadhaḥ. ukāraupadhādikāraupadhac ca dhāto ralantāddhalādeḥ paraḥ saṃśca ktvā ca seṭau va kitau bhavataḥ. dyutitvā, dyotitvā. didyutiṣate, didyotiṣate. likhitvā, lekhitvā. lilikhiṣati, lilekhiṣati. ralaḥ iti kim? devitvā, dideviṣati. vyupadhātiti kim? vartitvā, vivartiṣate. halādeḥ iti kim? eṣitva, eṣiṣiṣti. seṭityeva. bhuktvā, bubhukṣate.
Nyāsa2: ralo vyupadhāddhalādeḥ saṃśca. , 1.2.26 ktvāpratyayaśca "na ktvā seṭ" See More
ralo vyupadhāddhalādeḥ saṃśca. , 1.2.26 ktvāpratyayaśca "na ktvā seṭ" 1.2.18 iti kittve pratiṣiddhe sano'pyakitve svabhāvata eva vyavasthita ubhayatredaṃ vidhimukhenaiva pravatrtata itipakṣe kittvaṃ bhavatīti.
"{didyutiṣate" -- kāśikā,padamaṃjarī ca} vidadyutiṣate" iti. "dyutisvāpyoḥ saṃprāsaraṇam" 7.4.67 ityabhyāsasya saṃprāsaraṇam. "eṣiṣiṣati" iti. "iṣu icchāyām" (dhā.pā.1351), iḍāgame kṛte "ajāderdvitīyasya" 6.1.2 iti dvitīyasyaikāco dvirvanacam. "bubhukṣate" iti. "halantācca" 2.1.10 iti nityaṃ kittvaṃ bhavati. lāghavārtham "iṇupadhāt" iti vācye, iṇgrahaṇāni sarvāṇi parema ṇakāreṇeti jñāpanārthaṃ "vyupadhāt" ityuktam. tena "laṇ" ityatra yaduktam-- "iṇgrahaṇāni sarvāṇi pareṇa ṇakāreṇa" iti tadupapannaṃ bhavati॥
Bālamanoramā1: ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā ce'tyataḥ ktvāyā anukarṣāditi bhāv Sū #444 See More
ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā ce'tyataḥ ktvāyā anukarṣāditi bhāvaḥ.
seṭāviti. `na ktvā seḍi'tyatastadanuvṛtteriti bhāvaḥ. vā kitāviti.
`nopadhātthaphāntādve'tyataḥ `asaṃyogālliṭki'dityataśca tanaduvṛtteriti bhāvaḥ.
didyutiṣate iti. `dyuta dīptau' anudāttet. sani dvitve kittvāt
`dyutisvāpyo'rityabhyāsasya saṃprasāraṇe pūrvarūpe sanaḥ kittvānna laghūpadhaguṇa iti
bhāvaḥ. sanaḥ kittvā'bhāve āha– didyotaṣate iti. `pūrvavatsanaḥ' ityātmanepadam.
eṣiṣiṣatīti. iṣ?dhātoḥ san. iṭ. halāditvā'bhāvena kittavā'bhāvādguṇe eṣ isa ti
iti sthite `ajāderdvitīyasye'ti ṣis ityasya dvitve halādiśeṣe sanaḥ ṣatve
rūpam. nanviha satyapi kittve nityatvātparamapi guṇaṃ bādhitvā ṣisityasya
dvitve dhātvavayavasya ikārasya upadhātvā'bhāvādeva guṇā'prasakterhalāderiti
vyarthamityata āha – iha nityamapi dvitvaṃ guṇena bādhyate iti. kuta ityata āha-
- upadhākāryaṃ hi dvitavātprabalamiti. tacca kuta ityata āha– oṇeriti. oṇeḥ
ṛditkaraṇasya jñāpakatvādityanvayaḥ. tathāhi – oṇṛdhātoṇryantālluṅi caṅi `ṇau
caṅyupadhāyāḥ' hyasvasya `nāglopiśāsvṛdita#ā' miti niṣedhe sati oṇi a t iti
sthite ṇi ityasya dvitve mā bhavānoṇiṇaditi rūpam. atra
upadhāhyasvaniṣedhārthamoṇerṛditkaraṇam. upadhāhyasve kṛte tu uṇ i a t iti sthite
ṇītyasya dvitve mā bhavānuṇiṇaditi syāt, okāro na śrūyeyeti sthitiḥ. yadi tu
nityatvādupadhāhyasvatprāgeva oṇ i a t ityasyāṃ daśāyāṃ dvitvaṃ syāttadā
okārasya upadhātvā'bhāvādeva hyasvā'prasaktestanniṣedārthamṛditkaraṇamanarthakaṃ
syāt.tasmādupadhāhyasvātmakamupadhākāryaṃ dvitvātprabalamiti vijñāyate ityarthaḥ.
nanu bhavatu upadhāhyasvo dvitvātprabalaḥ, prakṛte tu upadhāguṇaḥ kathaṃ dvitvātprabalaḥ
syādityata āha– sāmānyāpekṣeti. upadhāhyasvasya upadhāhyasvasya upadhākāryatvena
rūpeṇa dvitvātprābalyavijñānādityarthaḥ. vastutastu `ṇau caṅyupadhāyāḥ' iti
sūtre`yadamoṇimṛditaṃ karoti tajjñāpayati dvirvacanāddhrasvatvaṃ balīya' iti viśiṣya
upadhāhyasvagrahaṇātsāmānyāpekṣatvaṃ jñāpakasya cintyamiti śabdenduśekhare
prapañcitam.
Bālamanoramā2: ralo vyupadhāddhādeḥ saṃśca 444, 1.2.26 ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā See More
ralo vyupadhāddhādeḥ saṃśca 444, 1.2.26 ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā ce"tyataḥ ktvāyā anukarṣāditi bhāvaḥ. seṭāviti. "na ktvā seḍi"tyatastadanuvṛtteriti bhāvaḥ. vā kitāviti. "nopadhātthaphāntādve"tyataḥ "asaṃyogālliṭki"dityataśca tanaduvṛtteriti bhāvaḥ. didyutiṣate iti. "dyuta dīptau" anudāttet. sani dvitve kittvāt "dyutisvāpyo"rityabhyāsasya saṃprasāraṇe pūrvarūpe sanaḥ kittvānna laghūpadhaguṇa iti bhāvaḥ. sanaḥ kittvā'bhāve āha-- didyotaṣate iti. "pūrvavatsanaḥ" ityātmanepadam. eṣiṣiṣatīti. iṣ()dhātoḥ san. iṭ. halāditvā'bhāvena kittavā'bhāvādguṇe eṣ isa ti iti sthite "ajāderdvitīyasye"ti ṣis ityasya dvitve halādiśeṣe sanaḥ ṣatve rūpam. nanviha satyapi kittve nityatvātparamapi guṇaṃ bādhitvā ṣisityasya dvitve dhātvavayavasya ikārasya upadhātvā'bhāvādeva guṇā'prasakterhalāderiti vyarthamityata āha -- iha nityamapi dvitvaṃ guṇena bādhyate iti. kuta ityata āha-- upadhākāryaṃ hi dvitavātprabalamiti. tacca kuta ityata āha-- oṇeriti. oṇeḥ ṛditkaraṇasya jñāpakatvādityanvayaḥ. tathāhi -- oṇṛdhātoṇryantālluṅi caṅi "ṇau caṅyupadhāyāḥ" hyasvasya "nāglopiśāsvṛdita#ā" miti niṣedhe sati oṇi a t iti sthite ṇi ityasya dvitve mā bhavānoṇiṇaditi rūpam. atra upadhāhyasvaniṣedhārthamoṇerṛditkaraṇam. upadhāhyasve kṛte tu uṇ i a t iti sthite ṇītyasya dvitve mā bhavānuṇiṇaditi syāt, okāro na śrūyeyeti sthitiḥ. yadi tu nityatvādupadhāhyasvatprāgeva oṇ i a t ityasyāṃ daśāyāṃ dvitvaṃ syāttadā okārasya upadhātvā'bhāvādeva hyasvā'prasaktestanniṣedārthamṛditkaraṇamanarthakaṃ syāt.tasmādupadhāhyasvātmakamupadhākāryaṃ dvitvātprabalamiti vijñāyate ityarthaḥ. nanu bhavatu upadhāhyasvo dvitvātprabalaḥ, prakṛte tu upadhāguṇaḥ kathaṃ dvitvātprabalaḥ syādityata āha-- sāmānyāpekṣeti. upadhāhyasvasya upadhāhyasvasya upadhākāryatvena rūpeṇa dvitvātprābalyavijñānādityarthaḥ. vastutastu "ṇau caṅyupadhāyāḥ" iti sūtre"yadamoṇimṛditaṃ karoti tajjñāpayati dvirvacanāddhrasvatvaṃ balīya" iti viśiṣya upadhāhyasvagrahaṇātsāmānyāpekṣatvaṃ jñāpakasya cintyamiti śabdenduśekhare prapañcitam.
Tattvabodhinī1: ralo vyupadhā. `na ktvā se'ḍityataḥ seḍiti vartate. cakāreṇa ktvāyāḥ saṅgr Sū #387 See More
ralo vyupadhā. `na ktvā se'ḍityataḥ seḍiti vartate. cakāreṇa ktvāyāḥ saṅgrahaḥ.
`asaṃyogā'dityataḥ kiditi, `nopadhā'dityato veti cānuvartate. tadāha-
ktvāsanāvityādi. seṭ kim ?. bhittvā. chittvā. bubhukṣate.
Tattvabodhinī2: ralo vyapadhāddhalādeḥ saṃśca 387, 1.2.26 ralo vyupadhā. "na ktvā se"ḍ See More
ralo vyapadhāddhalādeḥ saṃśca 387, 1.2.26 ralo vyupadhā. "na ktvā se"ḍityataḥ seḍiti vartate. cakāreṇa ktvāyāḥ saṅgrahaḥ. "asaṃyogā"dityataḥ kiditi, "nopadhā"dityato veti cānuvartate. tadāha- ktvāsanāvityādi. seṭ kim?. bhittvā. chittvā. bubhukṣate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents