Kāśikāvṛttī1: niṣṭhā iti nivṛttam. nikāraupadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā
See More
niṣṭhā iti nivṛttam. nikāraupadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā
pratyayaḥ seḍ va na kid bhavati. grathitvā, granthitva. śrathitvā, śranthitvā.
guphitvā, gumphitvā. naupadhātiti kim? rephitvā. gophitvā. thaphāntātiti kim?
sraṃsitva. dhvaṃsitvā.
Kāśikāvṛttī2: naupadhāt thaphāntād vā 1.2.23 niṣṭhā iti nivṛttam. nikāraupadhād dhātoḥ thakār See More
naupadhāt thaphāntād vā 1.2.23 niṣṭhā iti nivṛttam. nikāraupadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ seḍ va na kid bhavati. grathitvā, granthitva. śrathitvā, śranthitvā. guphitvā, gumphitvā. naupadhātiti kim? rephitvā. gophitvā. thaphāntātiti kim? sraṃsitva. dhvaṃsitvā.
Nyāsa2: nopadhātthaphāntādvā. , 1.2.23 "niṣṭheti nivṛttam" iti. pūrvasūtre cān See More
nopadhātthaphāntādvā. , 1.2.23 "niṣṭheti nivṛttam" iti. pūrvasūtre cānukṛṣṭatvāt. "grathitvā" iti. kittvapakṣe "aniditām" 6.4.24 ityanunāsakilopaḥ. "guphitvā" iti. "gupha gunpha granthe" (dhā.pā.1317,1318) "riphitvā" iti. "ripha katthanayuddhanindāhiṃsādāneṣu" (dhā.pā.1306). nanu caitadvikpābhāve'pi "ralo vyupadhāt" 1.2.26 ityādinaivātra vikalpena bhavatavyam, na cānayorvikalpayoḥ kaścidviśeṣo'pyasti? evaṃ tarhi nopadhagrahaṇasāma-
thryādyogāntarakṛto'pabi vikalpo'nena bādhyate. nanu ca ṛkāropadho nopadhagrahaṇasya pratyudāharaṇaviṣayo bhaviṣyati, "ṛpha ṛnpha hiṃsāyām" (dhā.pā.1315,1316), arphitveti, naitadsti; ihāsmābhiranayordhātvo rūpatrayaṃ sādhyam-- arphitvā, ṛmphitvā, ṛphitveti. etat tu satyasati vā nopadhagrahaṇa'nenaiva siddhyatyeva. sati tāvannopadhagrahaṇe, anopadhasya ṛpheḥ "na ktvā seṭ" 1.2.18 iti pratiṣedhe satyarphitveti siddhyati. nopadhasya tu ṛmpherasmin vikalpe sati, ṛmphitvā ṛphitvetīdamaparaṃ rūpadvayaṃ siddhayati. asatyapi nopadhagrahaṇe sarvathāsmin vikalpe satīdaṃ rūpatrayaṃ siddhyatyeva. tasmād yuktamuktaṃ pratyudāharaṇaṃ repitveti. "yena vidhistadantasya" 1.1.71 iti tadantavidhau siddhe'ntagrahaṇam "iha ktvāpratyakāṇḍe yatnamantareṇa tadantavidharna bhavati" iti jñāpanārtham. tenottarasūtre "ṛta" iti dhātuḥ svarūpeṇa gṛhrate, na tu tadanta iti.
Tattvabodhinī1: nopadhāttha. antagrahaṇaṃ spaṣṭārtham. `thaphā' dityukte'pi dhātoreva
ktav Sū #1592 See More
nopadhāttha. antagrahaṇaṃ spaṣṭārtham. `thaphā' dityukte'pi dhātoreva
ktavāpratyayavidhānādviśeṣyasaṃnidhānena tadantavidhinā thaphāntāditi lābhāt. kothitvā.
rephitveti. kutha pūtībhāve, ripha katthanayuddhanindāhiṃsādāneṣu. iha `ralo vyupadhā'
diti vikalpo'pi na bhavati, nopadhagrahasāmathryāt.
Tattvabodhinī2: nopadhātthaphāntādvā 1592, 1.2.23 nopadhāttha. antagrahaṇaṃ spaṣṭārtham. "t See More
nopadhātthaphāntādvā 1592, 1.2.23 nopadhāttha. antagrahaṇaṃ spaṣṭārtham. "thaphā" dityukte'pi dhātoreva ktavāpratyayavidhānādviśeṣyasaṃnidhānena tadantavidhinā thaphāntāditi lābhāt. kothitvā. rephitveti. kutha pūtībhāve, ripha katthanayuddhanindāhiṃsādāneṣu. iha "ralo vyupadhā" diti vikalpo'pi na bhavati, nopadhagrahasāmathryāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents