Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नोपधात्थफान्ताद्वा nopadhātthaphāntādvā
Individual Word Components: nopadhāt thaphāntāt vā
Sūtra with anuvṛtti words: nopadhāt thaphāntāt vā kit (1.2.5), na (1.2.18), seṭ (1.2.18), ktvā (1.2.22)
Compounds2: na upadhāyāṃ yasya saḥ nopadhaḥ, tasmāt nopadhāt, bahuvrīhiḥ।
Type of Rule: pratiṣedha

Description:

The séṭ {ktvâ} is optionally {kit}, after the verbs having a penultimate ((n)) and ending in ((th)) and ((ph)). Source: Aṣṭādhyāyī 2.0

[The affix Ktvā 22 with initial increment iṬ 18] introduced after a verbal stem ending in -th or -ph (tha-phá=antāt) and containing [n] as penultimate (na̱=upadhāt) [does not 18] optionally (vā) (function as a K-IT affix 5). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Nakāropadhāt thakārāntāt phakārāntāt ca dhātoḥ paraḥ seṭ ktvā pratyayaḥ vā na kit bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.18, 1.2.22


Commentaries:

Kāśikāvṛttī1: niṣṭhā iti nivṛttam. nikāraupadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā    See More

Kāśikāvṛttī2: naupadhāt thaphāntād vā 1.2.23 niṣṭhā iti nivṛttam. nikāraupadhād dhātothakār   See More

Nyāsa2: nopadhātthaphāntādvā. , 1.2.23 "niṣṭheti nivṛttam" iti. pūrvasūtre cān   See More

Tattvabodhinī1: nopadhāttha. antagrahaṇaṃ spaṣṭārtham. `thaphā' dityukte'pi dhātoreva ktav Sū #1592   See More

Tattvabodhinī2: nopadhātthaphāntādvā 1592, 1.2.23 nopadhāttha. antagrahaṇaṃ spaṣṭārtham. "t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

grathitvā, granthitvā guphitva, gumphitvā


Research Papers and Publications


Discussion and Questions