Kāśikāvṛttī1:
yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sambadhyate. tyadādīni
See More
yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sambadhyate. tyadādīni
śabdarūpāṇi vṛddhasaṃjñāni bhavanti. tyadīyam. tadīyam. etadīyam. idamīyam. adasīyam.
tvadīyam. tvādāyaniḥ. madīyam. mādāyaniḥ. bhavatīyam. kimīyam.
Kāśikāvṛttī2:
tyadādīni ca 1.1.74 yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sa
See More
tyadādīni ca 1.1.74 yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sambadhyate. tyadādīni śabdarūpāṇi vṛddhasaṃjñāni bhavanti. tyadīyam. tadīyam. etadīyam. idamīyam. adasīyam. tvadīyam. tvādāyaniḥ. madīyam. mādāyaniḥ. bhavatīyam. kimīyam.
Nyāsa2:
tyadādīni ca. , 1.1.73 "uttarārtham" iti. uttarasūtre'sya prayojanavat
See More
tyadādīni ca. , 1.1.73 "uttarārtham" iti. uttarasūtre'sya prayojanavattvāt yadyanuvatrtate,etada-rthamapi kasmānna bhavatītyāha-- "iha na sambadhyate" iti. yadīhāpi sambadhyeta tadāyamarthaḥ
syāt--- "tyadādīni yasyācāmādibhūtāni tad()vaddham" iti. tataśca tvatputra ityādāveva syāt, kevālānāṃ ca tyadādīnāṃ na syādityabhiprāyaḥ. nanu ca tvatputro
matputra ityādāvupasarjanāni tyadādīni, upasarjanānāṃ ca teṣāṃ tyadāditvaṃ
nivartitam, tat kuto'yaṃ prasaṅgaḥ? yadi yasyācāmāderityetadiha sambadhyate tadā
satyupasarjanatve vacanāt tyadādāveva saṃjñā syāt, na kevalānāmiti manyate; kathaṃ
punarihānuvartamānaṃ śakyamasambandhum? svasambnadhānuvṛtteḥ. "vṛddhiryasyācāmādistad()vṛddham" 1.1.72 iti tyadādīni ca vṛddhisaṃjñakāni bhavanti. "vṛddhiryasyācāmādistad()vṛddham" iti tad()vṛddham, "eṅa prācāṃ deśe" 1.1.74 yasyācāmādigrahaṇamanuvatrtate. vṛddhigrahaṇaṃ nivṛttam. evaṃ vṛddhigrahaṇaṃ nivṛttam. evaṃ vṛddhiśabdena
sambandhamanuvatrtamānaṃ na śakyate tyadādibhiḥ sambandhum. "tvādāyaniḥ, mādāyaniḥ" iti. "udīcāṃ vṛddhādagotrāt" 4.1.157 iti phiñ(), "pratyayottarapadayośca" 7.2.97
iti yuṣmadasmadostvāmādeśau. cakāro'nuktasamuccayārthaḥ. tena "vā nāmadheyasya" (vā.15) ityādi vaktavyaṃ na bhavati॥
Laghusiddhāntakaumudī1:
vṛddhasaṃjñāni syuḥ.. Sū #1079
Laghusiddhāntakaumudī2:
tyadādīni ca 1079, 1.1.73 vṛddhasaṃjñāni syuḥ॥
Bālamanoramā1:
tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe–vṛddhasaṃjñāni syuriti. āderaco
vṛd Sū #1317
See More
tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe–vṛddhasaṃjñāni syuriti. āderaco
vṛddhisaṃjñakatvā'bhāvādārambhaḥ.
Bālamanoramā2:
tyadādīni ca 1317, 1.1.73 tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe--vṛddhasaṃ
See More
tyadādīni ca 1317, 1.1.73 tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe--vṛddhasaṃjñāni syuriti. āderaco vṛddhisaṃjñakatvā'bhāvādārambhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents