Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्यदादीनि च tyadādīni ca
Individual Word Components: tyadādīni ca
Sūtra with anuvṛtti words: tyadādīni ca yasya (1.1.73), acām (1.1.73), ādiḥ (1.1.73), tat (1.1.73), vṛddham (1.1.73)
Compounds2: tyad ādiḥ yeṣām, tāni imāni tyadādīni, bahuvrīhiḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The words tyad &c., are also called v{r}iddham. Source: Aṣṭādhyāyī 2.0

[(The t.t.) vr̥d-dhá] also (ca) denotes the class of (pronominals) whose first member is tyád- `that'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tyadādīni śabdarūpāṇi vṛddhasaṃjñakāni bhavanti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:yasyācāmādigrahaṇam anuvartate utāho na |
2/15:kim ca ataḥ |
3/15:yadi anuvartate iha ca prasajyeta : tvatputrasya chāttrāḥ tvātputrāḥ , mātputrāḥ iha ca na syāt : tvadīyaḥ , madīyaḥ iti |
4/15:atha nivṛttam eṅ prācām deśe yasyācāmādigrahaṇam kartavyam |
5/15:evam tarhi anuvartate |
See More


Kielhorn/Abhyankar (I,190.12-18) Rohatak (I,566-567)


Commentaries:

Kāśikāvṛttī1: yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sambadhyate. tyadādīni    See More

Kāśikāvṛttī2: tyadādīni ca 1.1.74 yasya acām ādigrahaṇam uttarārtham anuvartate. iha tu na sa   See More

Nyāsa2: tyadādīni ca. , 1.1.73 "uttarārtham" iti. uttarasūtre'sya prayojanavat   See More

Laghusiddhāntakaumudī1: vṛddhasaṃjñāni syuḥ.. Sū #1079

Laghusiddhāntakaumudī2: tyadādīni ca 1079, 1.1.73 vṛddhasaṃjñāni syuḥ

Bālamanoramā1: tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe–vṛddhasaṃjñāni syuriti. āderaco vṛd Sū #1317   See More

Bālamanoramā2: tyadādīni ca 1317, 1.1.73 tyadādīni ca. śeṣa pūraṇena sūtraṃ vyācaṣṭe--vṛddhasaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

tyadīyam tadīyam etadīyam


Research Papers and Publications


Discussion and Questions