Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अणुदित् सवर्णस्य चाप्रत्ययः aṇudit savarṇasya cāpratyayaḥ
Individual Word Components: aṇudit savarṇasya ca apratyayaḥ
Sūtra with anuvṛtti words: aṇudit savarṇasya ca apratyayaḥ svam (1.1.68), rūpam (1.1.68)
Compounds2: ut it yasya saḥ udit। aṇ ca udit ca aṇudit, bahuvrīhigarbhetaradvandvaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The letters of the Pratyâhâra ((aṇ)) i. e. the vowels and semi-vowels, and a term having ((u)) for its indicatory letter, refer to their own form as well as to their homogeneous letters, except when they are used as pratyâyâs or affixes. Source: Aṣṭādhyāyī 2.0

(A phoneme) denoted by the siglum aṆ² (= a, i, u, r̥, l̥, e, o, ai, au, h, y, v, r, l) or one having the marker U as IT denotes (not only itself [sváṁ rūpaṁ 68] but also) all phonemes homogeneous with it (sávarṇasya), unless it is an affix (pratyayáḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Aṇ-pratyāhāraḥ, udit ca savarṇasya grāhakaḥ bhavati, svasya ca rūpasya pratyayaṃ varjayitvā atra aṇ-pratyāhāraḥ pareṇa ṇakāreṇa gṛhyate Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.68

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:apratyayaḥ iti kimartham |
2/30:sanāśaṃsabhikṣaḥ uḥ , a sāmpratike |
3/30:atyalpam idam ucyate : apratyayaḥ iti |
4/30:apratyayādeśaṭitkinmitaḥ iti vaktavyam |
5/30:pratyaye udāhṛtam |
See More


Kielhorn/Abhyankar (I,177.18-178.7) Rohatak (I,525-527)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pareṇa ṇakāreṇa pratyāhāragrahaṇam. aṇ gṛhyamāṇa udic ca savarṇānāṃ grāhako bhav   See More

Kāśikāvṛttī2: aṇudit savarṇasya cāpratyayaḥ 1.1.69 pareṇa ṇakāreṇa pratyāhāragrahaṇam. aṇ gṛh   See More

Nyāsa2: aṇuditsavarṇasya cāpratyayaḥ. , 1.1.68 saṃjñāsūtramidam, na paribhāṣā. sāhi niya   See More

Laghusiddhāntakaumudī1: pratīyate vidhīyata iti pratyayaḥ. avidhīyamāno'ṇudicca savarṇasya saṃjñā st. Sū #11   See More

Laghusiddhāntakaumudī2: aṇuditsavarṇasya cāpratyayaḥ 11, 1.1.68 pratīyate vidhīyata iti pratyayaḥ. avidh   See More

Siddhāntakaumudī1: pratīyate vidhīyata iti pratyayaḥ, avidhīyamāno'ṇudicca savarṇasya saṃjñā st Sū #14   See More

Bālamanoramā1: aṇuditsavarṇasya. pratyayaśabdasya aṇādipratyayaparatve `tyadādīnāmaḥ' `id Sū #16   See More

Bālamanoramā2: aṇuditsavarṇasya cā'pratyayaḥ 16, 1.1.68 aṇuditsavarṇasya. pratyayaśabdasya aṇād   See More

Tattvabodhinī1: avidhīyamāno'ṇiti. tena ita ityatra `idama iś' iti trimātra īkāro na bhava Sū #15   See More

Tattvabodhinī2: aṇuditsavarṇasya cā'pratyayaḥ 15, 1.1.68 avidhīyamāno'ṇiti. tena ita ityatra &qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

{asya cvau (7432)} atra {akāreṇa} savarṇadīrghākāro'pi gṛhyate, tena {mālīyati} ityatrāpi {ītvaṃ} sidhyati {yasyeti ca (64148)}, atrāpi akāreṇa {ākāra} grahaṇāt {mālīyaḥ} atrāpi lopaḥ bhavati {ādguṇaḥ (6184)} atrāpi dīrghaplutasyāpi grahaṇaṃ bhavati, tena ramā + īśvaraḥ = rameśvaraḥ, atrāpi guṇaḥ bhavati udit - ku (kavargaḥ), cu (cavargaḥ) ṭu (tavargaḥ) tu (tavargaḥ) pu (pavargaḥ)


Research Papers and Publications


Discussion and Questions