Kāśikāvṛttī1: nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthanirdeśa uttarasyaiva kāryaṃ b See More
nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthanirdeśa uttarasyaiva kāryaṃ bhavati,
na pūrvasya. tiṅṅatiṅaḥ 8-1-28 odanaṃ pacati. iha na bhavati pacatyodanam iti.
Kāśikāvṛttī2: tasmādityuttarasya 1.1.67 nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthani See More
tasmādityuttarasya 1.1.67 nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthanirdeśa uttarasyaiva kāryaṃ bhavati, na pūrvasya. tiṅṅatiṅaḥ 8.1.28 odanaṃ pacati. iha na bhavati pacatyodanam iti.
Nyāsa2: tasmādityuttarasasya. , 1.1.66 kimarthamidam? "tiṅṅatiṅaḥ" 8.1.28 iti See More
tasmādityuttarasasya. , 1.1.66 kimarthamidam? "tiṅṅatiṅaḥ" 8.1.28 iti yā'tra sā tu na kārakavibhaktiḥ, kiṃtarhi? "dikśabdādañcūttarapada" 2.3.29 iti digyogalakṣaṇā. dikśabdastvadhyā-
hāryaḥ, tatra kiṃ pūrvaśabdamadhyāhmatyātiṅaḥ pūrvasya nighātaḥ kriyate? uta paraśabdama-
dhyāhmatya parasya? iti sandehe sati paribhāṣeyaṃ niyamār()tā''rabhyate.
"nirdiṣṭagrahaṇamanuvatrtate"iti. tena tasyānantaryārthatvādvayavahitasya
kāryaṃ na bhavatīti bhāvaḥ. ihāpītikaraṇo'rthanirdeśārthaḥ kriyate. tena pañcamyarthagrahaṇaṃ bhavati, na tu śabdasvarūpasyetyabhiprāyeṇāha-- "tasmāt" iti. "pañcamyarthanirdeśaḥ"
iti. nanu ca pūrvasūtrādevetikaraṇo'nuvartiṣyate, tat kimarthaḥ punarihetikaraṇaḥ? anena prakāreṇa pūrvasūtrādekadeśo'nuvatrtata iti jñāpanārtha-. tenetiśabdavannirdiṣṭa-grahaṇamanuvatrtetetyetadākhyātaṃ bhavati.
anyastvāha-- "itikaraṇaṃ tvihāvadheravadhimattantratāṃ nivatrtayati. tenāvadhere-vottarasya vijñāyate, nāvadhimataḥ. svarūpagrahaṇanirāsārthastvitikaraṇo na bhavati; svarūpā-bhāvāt. yadapi "tasmācchaso naḥ puṃsi" 6.1.99 iti, tatrāpi pūrvasavarṇadīrghāt
pūrvaḥ śas na sambhavatīti na bhavati sandehaḥ. tasmādavadheravadhimattantratānirāsārtha eveti-
śabdaḥ" iti, atrocyate; yadyavadherevottarasya kāryaṃ yathā syādavadhimato mā bhūdityevama-rthaṃ itikaraṇo'vadheravadhimattantratāmapākartuṃ kriyate, nārthastena; lokata eva
tatsiddheḥ; loke hi tasmācchātrāduttaro bhojyatāmityukteravadherevottaro bhojyate, nāvadhimataḥ. tadihāpi vināpītikaraṇenāvadherevottarasya kāryaṃ bhaviṣyati; nāvadhimataḥ.
yadapyuktam-- "tasamācchaso naḥ puṃsi" 6.1.99 ityatrāpi pūrvasavarṇadīrghāt
pūrvaḥ śas na sambhavati" iti, tadapyayuktam;tathā hraśabdādiśabdācca śasi parataḥ
pūrvasavarṇadīrghatve pūrvatra ca vṛkṣādiśabde śasante vyavasthāpite gacchata ān
vṛkṣānupalabhate gacchato vṛkṣānānupalabhata ityatra pūrvasavarṇadīrghāt pūravaṃ śaś
sambhavatyeva.
atha yatrobhayanirdeśastatra kasya kāryeṇa bhavitavyam? tatra yānavakāśā setarasyāḥ ṣaṣṭhīṃ prakalpayiṣyati, ataḥ ṣaṣṭhīnirdiṣṭasya kāryaṃ bhaviṣyati. yathā "āne muk" 7.2.82 ityatra saptamī niravakāsā "ato yeyaḥ" 7.2.80 ityata iti pañcamyāḥ
pūrvasūtre sāvakāśāyāḥ ṣaṣṭhītvaṃ prakalpayiṣyati. tathā "īdāsaḥ" 7.2.83 iti pañca-
myā''na iti pūrvasūtre sāvakāśāyāḥ saptamyāḥ. yatrobhe sāvakāse tatra paratvāt
pañcamī saptamyāḥ ṣaṣṭhīṃ prakalpayiṣyati. yathā-- "āmi sarvanāmnaḥ suṭ" 7.1.52 iti"ājjaserasuk" 7.1.50 ityatra pañcamī sāvakāśā. "āmi" iti saptamyuttarārthā.
tatrāditi pañcamī āmīti saptamyāḥ ṣaṣṭhītvaṃ prakalpayati, tena sarvanāmna uttarasyāmaḥ suḍ bhavati. iha tu "dīrghāt" 6.1.73 "padāntādvā" 6.1.73 iti, yadyapi
"cche ca" 6.1.71 iti saptamī pūrvasūtre sāvakāśā, tathāpi tasyāḥ svarittvāt
pūrvayogādanuvṛttāyā niravakāśatvam. ataḥ sā ca saptamī pañcamyāḥ ṣaṣṭhītvaṃ prakalpayiṣyati. pañcamī tu paurvaparyaṃ prakalpya sāvakāśā nivatrtate. tenāyaṃ sūtrārtho bhavati- dīrghāduttaro yacchaḥ, tasmin parataḥ pūrvasya dīrghasyaiva tug bhavatīti. "sārvadhā-
tuke yak" 7.1.67 ityatra niravakāśāpi saptamī dhātoriti pañcamyāḥ sāvakāśāyā api
ṣaṣṭhītvaṃ na prakalpayati; anyathā hi dhātorevādeśā yagādayaḥ syuḥ. tataśca "paraśca" 3.1.2 ityasyānuvṛttasya bādhād yagādīnāṃ cānubandhakaraṇasya vayathryaṃ prasajyeta. na hi
dhātvādeśatve sati teṣāṃ paratvamupapadyate tu te dhātoḥ pare bhavanti॥
Laghusiddhāntakaumudī1: pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam.. Sū #71
Laghusiddhāntakaumudī2: tasmādityuttarasya 71, 1.1.66 pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvya See More
tasmādityuttarasya 71, 1.1.66 pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam॥
Bālamanoramā1: tasmādityuttarasya. dvyantarupasargebhyo'pa īt' `udasthāratambhoḥ
pūrvasye Sū #43 See More
tasmādityuttarasya. dvyantarupasargebhyo'pa īt' `udasthāratambhoḥ
pūrvasye'tyādisūtragatapañcamyantasyānukaraṇaṃ `tasmā'diti. `iti' śabdānantaraṃ
`gamye'rthe' iti śeṣaḥ. `nirdiṣṭe' ityanuvartate. niriti nairantarye.
diśiruccāraṇe `dvyanta'rityādisūtreṣu pañcamyantagamye'rthe=dvyantarādiśabde
nirdiṣṭe= avyavahitoccārite satyeva tataḥ parasyaiva ītvaṃ bhavati, na tu
vyavahitoccārite dvyādiśabde, nāpi tataḥ pūrvasya bhavatīti niyamārthamidam. tadāha–
pañcamīnirdeśenetyādinā. uttarasya kim ? tiṅṅatiṅa' iti nighāta uttarasyaiva bhavati–
agnimīle. neha īle agnim. avyavahite kim?, utprasthānam. udaḥsthāstambhoriti
pūrvasavarṇo na bhavati.
Bālamanoramā2: tasmādityuttarasya 43, 1.1.66 tasmādityuttarasya. dvyantarupasargebhyo'pa īt&quo See More
tasmādityuttarasya 43, 1.1.66 tasmādityuttarasya. dvyantarupasargebhyo'pa īt" "udasthāratambhoḥ pūrvasye"tyādisūtragatapañcamyantasyānukaraṇaṃ "tasmā"diti. "iti" śabdānantaraṃ "gamye'rthe" iti śeṣaḥ. "nirdiṣṭe" ityanuvartate. niriti nairantarye. diśiruccāraṇe "dvyanta"rityādisūtreṣu pañcamyantagamye'rthe=dvyantarādiśabde nirdiṣṭe= avyavahitoccārite satyeva tataḥ parasyaiva ītvaṃ bhavati, na tu vyavahitoccārite dvyādiśabde, nāpi tataḥ pūrvasya bhavatīti niyamārthamidam. tadāha--pañcamīnirdeśenetyādinā. uttarasya kim? tiṅṅatiṅa" iti nighāta uttarasyaiva bhavati--agnimīle. neha īle agnim. avyavahite kim(), utprasthānam. udaḥsthāstambhoriti pūrvasavarṇo na bhavati.
Tattvabodhinī1: tasmāditi. uttarasyeti kim ?, tiṅṅatiṅaḥ' iti nighāta uttarasyaiva yathā s Sū #37 See More
tasmāditi. uttarasyeti kim ?, tiṅṅatiṅaḥ' iti nighāta uttarasyaiva yathā syāt.
agnimīle. neha-īle agnim. avyavahitasyeti. etacca nirdiṣṭagrahaṇānuvṛttyā
labhyate. tena utsaṃsthānaṃ utsaṃstambhanamityādau `udasthe'ti pūrvasavarṇo na
pravartate.
Tattvabodhinī2: tasmādityuttarasya 37, 1.1.66 tasmāditi. uttarasyeti kim?, tiṅṅatiṅaḥ" iti See More
tasmādityuttarasya 37, 1.1.66 tasmāditi. uttarasyeti kim?, tiṅṅatiṅaḥ" iti nighāta uttarasyaiva yathā syāt. agnimīle. neha-īle agnim. avyavahitasyeti. etacca nirdiṣṭagrahaṇānuvṛttyā labhyate. tena utsaṃsthānaṃ utsaṃstambhanamityādau "udasthe"ti pūrvasavarṇo na pravartate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents