Grammatical Sūtra: दीधीवेवीटाम् dīdhīvevīṭām
Individual Word Components: dīdhīvevīṭām Sūtra with anuvṛtti words: dīdhīvevīṭām guṇavṛddhī (1.1.3 ), na (1.1.4 )
Compounds2 : dīdhī ca vevī ca, iṭ ca dīdhīvevīṭaḥ, teṣāṃ dīdhīvevīṭām, itaretaradvandvasamāsaḥType of Rule: paribhāṣā
Description:
The gu{n}a and v{r}iddhi substitutions, which would otherwise have presented themselves, do not however come, in the place of the vowels of dûdhi 'to shine,' and vevû 'to go,' and of the augment called ((iṭ)). Source: Aṣṭādhyāyī 2.0
[Guṇá and Vŕd-dhi replacements 3 are not conditioned 4 with reference to the following substituenda]: the verbal bases dīdhī- `shine', vevī- `be agitated' and the initial increment iṬ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Dīdhīṅ (dīptidevanayoḥ), vevīṅ (vetinā tulye) chāndasau dhātū adādigaṇe paṭhitau staḥ। dīdhīvevyoḥ iṭaśca ikaḥ sthāne ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.3 , 1.1.4
Mahābhāṣya: With kind permission: Dr. George Cardona 1/40:kimartham idam udyate | 2/40:guṇavṛddhī mā bhūtām iti : ādīdhyanam ādīdhyakaḥ , āvevyanam āvevyakaḥ iti |3/40:ayam yogaḥ śakyaḥ akartum | 4/40:katham | 5/40:dīdhīvevyoḥ chandoviṣayatvāt dṛṣṭānuvidhitvāt ca chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ |* See More
1/40:kimartham idam udyate | 2/40:guṇavṛddhī mā bhūtām iti : ādīdhyanam ādīdhyakaḥ , āvevyanam āvevyakaḥ iti | 3/40:ayam yogaḥ śakyaḥ akartum | 4/40:katham |5/40:dīdhīvevyoḥ chandoviṣayatvāt dṛṣṭānuvidhitvāt ca chandasaḥ adīdhet adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ |* 6/40:dīdhīvevyoḥ chandoviṣayatvāt | 7/40:dīdhīvevyau chandoviṣayau | 8/40:dṛṣṭānuvidhitvāt ca chandasaḥ | 9/40:dṛṣṭānuvidhiḥ ca chandasi bhavati | 10/40:adīdhet , adīdhayuḥ iti ca guṇadarśanāt apratiṣedhaḥ | 11/40:anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ | 12/40:prajapatiḥ vai yat kim cana manasā adīdhet | 13/40:hotraya vṛtaḥ kṛpayan adīdhet | 14/40:adīdhayuḥ dāśarājñe vṛtasaḥ | 15/40:bhavet idam yuktam udāharaṇam : adīdhet iti | 16/40:idam tu ayuktam : adīdhayuḥ iti | 17/40:ayam jusi guṇaḥ pratiṣedhaviṣaye [pratiṣedhaviṣayaḥ] ārabhyate | 18/40:saḥ yathā eva kṅiti na iti etam pratiṣedham bādhate evam imam api bādhate | 19/40:na eṣaḥ doṣaḥ | 20/40:jusi guṇaḥ pratiṣedhaviṣaye ārabhyamāṇaḥ tulyajātīyam pratiṣedham bādhate | 21/40:kaḥ ca tulyajātīyaḥ pratiṣedhaḥ | 22/40:yaḥ pratyayāśrayaḥ | 23/40:prakṛtyāśrayaḥ ca ayam | 24/40:atha vā yena na aprāpte tasya bādhanam bhavati | 25/40:na ca aprāpte kṅiti na iti etasmin pratiṣedhe jusi guṇaḥ ārabhyate | 26/40:asmin punaḥ prāpte ca aprāpte ca | 27/40:yadi tarhi ayam yogaḥ na ārabhyate katham dīdhyat iti |28/40:dīdhyat iti śyanvyatyayena |* 29/40:dīdhyat iti śyan eṣaḥ vyatyayena bhaviṣyati | 30/40:iṭaḥ ca api grahaṇam śakyam akartum | 31/40:katham akaṇiṣam araṇiṣam , kaṇitā śvaḥ , raṇitā śvaḥ iti | 32/40:ārdhadhātukasya iṭ valādeḥ iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya prayojanam iṭ eva yathā syāt yat anyat prāpnoti tat mā bhūt iti | 33/40:kim ca anyat prāpnoti | 34/40:guṇaḥ | 35/40:yadi niyamaḥ kriyate pipaṭhiṣateḥ apratyayaḥ pipaṭḥīḥ : dīrghatvam na prāpnoti | 36/40:na eṣaḥ doṣaḥ | 37/40:āṅgam yat kāryam tat niyamyate | 38/40:na ca etat āṅgam | 39/40:atha vā asiddham dīrghatvam | 40/40:tasya asiddhatvāt niyamaḥ na bhaviṣyati
Collapse Kielhorn/Abhyankar (I,55.20-56.16) Rohatak (I,180-182) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dīdhīvevyoḥ iṭaśca ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ. ādīchyanam, ād īd ya ka See More
dīdhīvevyoḥ iṭaśca ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ. ādīchyanam, ādīdyakaḥ.
āvevyanam, āvevyakaḥ. iṭaḥ khalvapi kaṇitā śvaḥ. raṇitā śvaḥ. vṛddhiriṭo na saṃbhavati iti
laghūpadhaguṇasyātra pratiṣedhaḥ.
Kāśikāvṛttī2 : dīdhīvevīiṭām 1.1.6 dīdhīvevyoḥ iṭaśca ye guṇavṛddhī prāpnutaḥ, te na b ha va ta ḥ. See More
dīdhīvevīiṭām 1.1.6 dīdhīvevyoḥ iṭaśca ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ. ādīchyanam, ādīdyakaḥ. āvevyanam, āvevyakaḥ. iṭaḥ khalvapi kaṇitā śvaḥ. raṇitā śvaḥ. vṛddhiriṭo na saṃbhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ.
Nyāsa2 : dīdhīvevīṭām. , 1.1.6 "dīdhīvevyoḥ" iti. dīdhīṅa dīptidevanayo ḥ& qu ot ; See More
dīdhīvevīṭām. , 1.1.6 "dīdhīvevyoḥ" iti. dīdhīṅa dīptidevanayoḥ" (dhā.pā. 1076); "vevīṅa vetinā
tulye (dhā.pā.1077) ityetayogrrahaṇam. nanu ca "dīṅa kṣaye" (dhā.pā. 1134) "dhīṅa anādare"(dhā.pā.1136), "veñ tantusantāne" (dhā.pā.1006) "vī gatiprajanakāntyasanakhādaneṣu" (dhā.pā.1048) ityeteṣāṃ grahaṇaṃ kasmānna vijñāyate? yadyeṣāṃ grahaṇamabhimataṃ
syādasandehārthaṃ "vīvedhīdīṭām" ityevaṃ nyāsaṃ kuryāt. anyathā tu kṛtam.
tasmāt pūrvoktayoreva dhātvoriha grahaṇam. iṭaśceti- "ārdharadhātukasya" 7.2.35
ityādinā vihitasya. atha "iṭ, kiṭa, kaṭī gatau" (dhā.pā.318,319320) ityasya
grahaṇaṃ kasmānna bhavati, yuktaṃ caitat, dhātusāhacaryāt? naitadasti; iha"alpāctaram" 2.2.34 ita iṭaḥ pūrvanipāte katrtavye tadviparyāsaṃ kurvataitat sūcitam-"anyo'-
pyatra kaścidviparyāso vijñeyaḥ" iti. tena dhātusāhacaryāddhātugrahaṇe prāpte tadviparītasyaivāgamasya grahaṇaṃ vijñāyate. "ādīdhyanam" iti. lyuṭ. "ādīdhyakaḥ" iti.
ṇvul."kaṇitā ()āḥ, raṇitā ()āḥ" iti. "aṇa raṇa kaṇa" (dhā.pā.444,445,449) ityādau
śabdārthe dhātuvarge kaṇiraṇī paṭha()ete , tābhyāṃ luṭi syatāśī lṛluṭoḥ" 3.1.33 iti tāsiḥ, "luṭaḥ prathamasya "2.4.85 ityādinā tiṣo ḍādeśaḥ, ṭilopaḥ, "ārdhadhātukasya" 7.2.35 ityādineṭ. atheṭo vṛddherudāharaṇaṃ kasmānna pradarśitamityāha- "vṛddhiriṭo na sambhavati" iti. aṅgasya vṛddhirñṇidādau pratyaye vidhīyate iṭ cāyamārdhadhukabhavataḥ. na cārdhadhātukasyāṅasañjñāsti ñṇidādau pratyaye. tasmādiṭo vṛddhirna bhavati.
Bālamanoramā1 : dīdhīvevī. `dīdhīh dīptidevanayoḥ' `vevīṅ vetinī tulye'. dīdh īś ca v ev Sū #39 See More
dīdhīvevī. `dīdhīh dīptidevanayoḥ' `vevīṅ vetinī tulye'. dīdhīśca vevīśca iṭ
ceti dvandvāt ṣaṣṭhī. `iko guṇavṛddhī' ityato guṇavṛddhī iti, `na dhātulopa'
ityato neti cānuvartate.
Bālamanoramā2 : dīdhīvevīṭām 39, 1.1.6 dīdhīvevī. "dīdhīh dīptidevanayoḥ" &quo t; ve vī ṅ See More
dīdhīvevīṭām 39, 1.1.6 dīdhīvevī. "dīdhīh dīptidevanayoḥ" "vevīṅ vetinī tulye". dīdhīśca vevīśca iṭ ceti dvandvāt ṣaṣṭhī. "iko guṇavṛddhī" ityato guṇavṛddhī iti, "na dhātulopa" ityato neti cānuvartate.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
ādīdhyanam, ādīdhyakaḥ, āvevyanam, āvevyakaḥ॥ paṭhitā kaṇitā।
Research Papers and Publications