Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu
Individual Word Components: na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu
Sūtra with anuvṛtti words: na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu sthānivat (1.1.56), ādeśaḥ (1.1.56), acaḥ (1.1.57), parasmin (1.1.57), pūrvavidhau (1.1.57)
Compounds2: pade antaḥ padāntaḥ, saptamītatpuruṣaḥ। padāntaśca dvirvacanaṃ ca, vare ca yalopaśca, svaraśca, savarṇaśca, anusvāraśca, dīrghaśc jaś ca, car ca, padāntadvirvacana॰caraḥ, eteṣāṃ vidhayaḥ teṣu padāntadvirvacana॰vidhiśu, dvandvagarbhaḥ ṣaṣṭhītatpuruṣaḥ।
Type of Rule: paribhāṣā

Description:

Not so, in rules relating to the finals of words, to the doubling of letters, to the affixing of varach, to the elision of ya, to accent, to homogeneous letters, to anusvâra, to the lengthening of vowels, and to the substitution of jaś and char letters. Source: Aṣṭādhyāyī 2.0

[The replacement 56 of a vowel 57] is not [ná] treated [like the substituend 56] with respect to operations (vidhíṣu) pertaining to (1) a pada-final, (2) gemination, (3) 0̸ replacement before affix vará[C 3.2.175], (4) 0̸ replacement of (preceding) ya, (5) accent of what precedes, (6) homogeneous phonemes, (7) anusvāra replacement (of what precedes it), (8) long vowel replacement (of what precedes it), (9) replacement by voiced unaspirated stops (of what precedes it), and (10) replacement by unvoiced unaspirated stops (of what precedes it). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Padānta-dvirvacana-vare-yalopa-svara-savarṇa-anusvāra-dīrgha-jaś-car ityeteṣu vidhiṣu paranimittakaḥ ajādeśaḥ pūrvavidhau karttavye sthānivat na bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.56, 1.1.57

Mahābhāṣya: With kind permission: Dr. George Cardona

1/54:padāntavidhim prati na sthānivat iti ucyate |
2/54:tatra vetasvān iti ruḥ prāpnoti |
3/54:na eṣaḥ doṣaḥ |
4/54:bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti |
5/54:akārāntam etat bhasañjñām prati |
See More


Kielhorn/Abhyankar (I,151.14-152.15) Rohatak (I,447-453)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrveṇa atiprasaktaḥ sthānivadbhāva eteṣu vidhiṣu pratiṣidhyate. padāntavidhiṃ p   See More

Kāśikāvṛttī2: na padāntadvirvacanavareyalopasvarasavarṇa. anusvāradīrghajaścarvidhiṣu 1.1.58    See More

Nyāsa2: na padānatadvirvacanareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu. , 1.1.57 at   See More

Bālamanoramā1: na padāntadvirvacana. sthānivadādeśa' iti `acaḥ parasmi'nniti cānuvar Sū #53   See More

Bālamanoramā2: na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 53, 1.1.57   See More

Tattvabodhinī1: na padānta. padāntādīnāṃ carantānāṃ dvandvaḥ, tato `vidhi' śabdena karmaṣa Sū #46   See More

Tattvabodhinī2: na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 46, 1.1.57   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

padāntavidhau - kau staḥ, yau staḥ tāni santi yāni santi dvirvacanavidhau - daddhyatra, maddhvatra varevidhau - apsu yāyāvaraḥ pravapeta piṇḍān yalopavidhau - kaṇḍūtiḥ svaravidhau - cikīrṣakaḥ, jihīrṣakaḥ savarṇavidhau - śiṇḍhi, piṇḍhi anusvāravidhau - śiṃṣanti, piṃṣanti dīrdhavidhau - pratidīvnā, pratidīvne jaśvidhau - sagdhiśca me sapītiśca me, babdhāṃ te harī dhānāḥ carvidhau - jakṣatuḥ jakṣuḥ akṣannamīmadanta pitaraḥ


Research Papers and Publications


Discussion and Questions