Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनेकाल्शित्सर्वस्य anekālśitsarvasya
Individual Word Components: anekālśit sarvasya
Sūtra with anuvṛtti words: anekālśit sarvasya ādeśaḥ (1.1.48), ṣaṣṭhī (1.1.49), sthāne (1.1.49)
Compounds2: ekaḥ ca asau al ca ekāl, karmadhārayatatpuruṣaḥ। na ekāl anekāl, nañtatpuruṣaḥ। ś it yasya saḥ śit, anekāl ca śit ca anekāl-śit, bahuvrīhigarbhaḥ samāhārdvandvaḥ।
Type of Rule: paribhāṣā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A substitute consisting of more than one letter, and a substitute having an indicatory ((śa)) take the place of the whole of the original expression exhibited in the sixth case. Source: Aṣṭādhyāyī 2.0

A polyphonic (áneka=aL) substitute or (a monophonic one) with marker Ś as IT replaces the whole of the substituend. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Anekāl śit ca yaḥ ādeśaḥ saḥ sarvasya ṣaṣṭhīnirdiṣṭasya sthāne bhavati {alo'ntyasya (1151)} iti sūtrasya apavādasūtram idam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/27:śit sarvasya iti kim udāharaṇam |
2/27:idamaḥ iś : itaḥ , iha |
3/27:na etat asti prayojanam |
4/27:śitkaraṇāt eva atra sarvādeśaḥ bhaviṣyati |
5/27:idam tarhi : aṣṭābhyaḥ auś |
See More


Kielhorn/Abhyankar (I,131.19-132.7) Rohatak (I,396-397)


Commentaries:

Kāśikāvṛttī1: anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭasya sthāne bhavati. aster b   See More

Kāśikāvṛttī2: anekāl śit sarvasya 1.1.55 anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭas   See More

Nyāsa2: anekālśitsarvasya. , 1.1.54 śitaḥ śakārānubandhenānekāltve'pi śiditi pṛthakkaraṇ   See More

Laghusiddhāntakaumudī1: iti prāpte.. Sū #45

Laghusiddhāntakaumudī2: anekāl śitsarvasya 45, 1.1.54 iti prāpte

Bālamanoramā1: anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'nekāl, śakāra it yasya sa śit Sū #47   See More

Bālamanoramā2: anekālśitsarvasya 47, 1.1.54 anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'n   See More

Tattvabodhinī1: anekāl. `asterbhūḥ'. babhūva. nanu `nirdiśyamānasyādeśā bhavantī'tyan Sū #40   See More

Tattvabodhinī2: anekālśitsarvasya 40, 1.1.54 anekāl. "asterbhūḥ". babhūva. nanu "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

anekāl - bhavitā, bhavitum, bhavitavyam puruṣaiḥ śit - kuṇḍāni, vanāni


Research Papers and Publications


Discussion and Questions