Kāśikāvṛttī1:
avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam? luṅmukhasvaraupacārāḥ. l
See More
avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam? luṅmukhasvaraupacārāḥ. luk
upāgni, pratyagni śalabhāḥ patanti. mukhasvaraḥ upāgnimukhaḥ, pratyagnimukhaḥ. mukhaṃ
svāṅgam 6-2-167 ityuttarapadāntaudāttatvaṃ prāptam, nāvyayadikśabda
6-2-168 iti pratiṣidhyate. tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati.
upacāraḥ upapayaḥkāraḥ, upapayaḥkāmaḥ. visarjanīyasthānikasya sakārasya upacāraḥ iti saṃjñā.
tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya
8-3-46 iti paryudāsaḥ siddho bhavati. sarvam idaṃ kāṇḍaṃ svarādāvapi paṭhyate. punar
vacanam anityatvajñāpanārtham. tena ayaṃ kāryaniyamaḥ siddho bhavati. iha ca purā
sūryasyodetorādheyaḥ, purā krūrasya visṛpo virapśiniti na
lauukāvyayaniṣṭhākhalarthatṛnām 2-3-69 iti ṣaṣṭhīpratiṣedho na bhavati.
Kāśikāvṛttī2:
avyayībhāvaś ca 1.1.41 avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam?
See More
avyayībhāvaś ca 1.1.41 avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam? luṅmukhasvaraupacārāḥ. luk upāgni, pratyagni śalabhāḥ patanti. mukhasvaraḥ upāgnimukhaḥ, pratyagnimukhaḥ. mukhaṃ svāṅgam 6.2.166 ityuttarapadāntaudāttatvaṃ prāptam, nāvyayadikśabda 6.2.167 iti pratiṣidhyate. tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati. upacāraḥ upapayaḥkāraḥ, upapayaḥkāmaḥ. visarjanīyasthānikasya sakārasya upacāraḥ iti saṃjñā. tatra avyayībhāvasya avyayatve ataḥ kṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya 8.3.46 iti paryudāsaḥ siddho bhavati. sarvam idaṃ kāṇḍaṃ svarādāvapi paṭhyate. punar vacanam anityatvajñāpanārtham. tena ayaṃ kāryaniyamaḥ siddho bhavati. iha ca purā sūryasyodetorādheyaḥ, purā krūrasya visṛpo virapśiniti na lauukāvyayaniṣṭhākhalarthatṛnām 2.3.69 iti ṣaṣṭhīpratiṣedho na bhavati.
Nyāsa2:
avyayībhāvaśca. , 1.1.40 "upāgni" iti. "avyayaṃ vibhakti" 2.
See More
avyayībhāvaśca. , 1.1.40 "upāgni" iti. "avyayaṃ vibhakti" 2.1.6 ityādinā sāmīpye'vyayībhāvaḥ.
"avyayāt" 2.4.82 ita luk. agneḥ samīpe upāgnīti. upāgni mukhaṃ yasyetyavyayī-bhāvagarbho bahuvrīhiḥ.tatra "mukhaṃ svāṅgam" 6.2.166 ityuttarapadāntodāttatve
prāpte"nāvyaya" 6.2.167 iti pratiṣiddham. "tasmin pratiṣiddhe pūrvapadaprakṛtisvaraḥ" iti. "bahuvrīhau prakṛtyā" 6.2.1 ityādinā tat punarantodāttatvamupāgniśabdasya samāsasvareṇāntodāttatvāt. "upapayaḥkāraḥ"iti. "karmaṇyaṇ" 3.2.1 evam,
"upapayaḥ kāmaḥ" ityatrāpi. upapayaḥ kāmo yasyeti bahuvrīhirvāyam. kāmyata iti kāmaḥ, "akatrtari ca kārake saṃjñāyām" 3.3.19 iti karmaṇyapi ghañ. "anavyayasya" (vā.939) iti sattve pratiṣiddhe "kupvo ka pau ca"8.3.37 jihvāmūlīyo bhavati, visarjanīyo vā. atra mukhasvaropacārau nirvatryamānau prayojanam, na tu vidhīyamānau; luk punarvidhīyamānaḥ. nanu cāvayayanibandhanamakajādikāryamastyeva,tat kuto'yaṃ kāryaniyamo labhyata ityāha-
"sarvam" ityādi. "idam" iti. "taddhitaścāsarvavibhaktiḥ" 1.1.37ityādikam.
kiñcit svarūpeṇaiva paṭha()te, kasyacit paryāyāntareṇārthaḥ. sa tvabhidheyadharmeṇopacārā-dityucyate. tatra "kṛmbhakārasandhyarāntaḥ" iti "kṛnmejantaḥ" 1.1.38 ityasyārthaḥpaṭha()te. ktvātosunkasuno'vyayībhāvaśceti svarūpeṇaiva. tasilādistaddhita edhācparya-
nta iti yāvat. cvyarthāśceti. asimauṇādikaṃ varjayitvā. taddhitaścāsarvavibhaktiri-
tyasyārthaḥ. "anityatvajñāpanārtham" iti. prakṛtatvāt "saṃjñāyāḥ" iti labhyate.
tenākajādau katrtavye saṃjñā na bhavatīti. ajñātādyarthavivakṣāyāmupāgnikamityatrā-
kaj na bhavati, ka eva tu bhavati. iha ca upakumbhamātmānaṃ manyata upakumbhammanyaḥ,
"ātmamāne khaśca" 3.2.83 ita khaśi kṛte "khityanavyayasya" 6.3.65
ityanuvatrtamāne "arurdviṣadajantasya mum" 6.3.66 iti mumaḥ pratiṣedho na bhavati. "iha ca" ityādinā "avyayapratiṣedhe tosunkasunorapratiṣedhaḥ" iti yadvakṣyati tasyātrāvaktavyatāṃ darśayati. sūryasyetyatra "kartṛkarmaṇoḥ kṛti" 2.3.65 iti ṣaṣṭhī॥
Laghusiddhāntakaumudī1:
adhihari.. Sū #372
Laghusiddhāntakaumudī2:
avyayībhāvaśca 372, 1.1.40 adhihari॥
Bālamanoramā1:
avyayībhāvaśca. `avyayasaṃjñaḥ syā'diti śeṣaḥ. adhiharīti. vibhaktayarthe' Sū #445
See More
avyayībhāvaśca. `avyayasaṃjñaḥ syā'diti śeṣaḥ. adhiharīti. vibhaktayarthe'vyayībhāvaḥ.
harāvityarthaḥ.
Bālamanoramā2:
avyayībhāvaśca 445, 1.1.40 avyayībhāvaśca. "avyayasaṃjñaḥ syā"diti śeṣ
See More
avyayībhāvaśca 445, 1.1.40 avyayībhāvaśca. "avyayasaṃjñaḥ syā"diti śeṣaḥ. adhiharīti. vibhaktayarthe'vyayībhāvaḥ. harāvityarthaḥ.
Tattvabodhinī1:
avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha `luki mukhasvaropacārayornivṛttauce03 Sū #402
See More
avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha `luki mukhasvaropacārayornivṛttauce'ti
parigaṇanaṃ kartavyam. lukyudāharamam—upagni. `avyayā'diti supo lik.
mukhasvaranivṛttau udāharaṇam—upagnimukhaḥ. pratyagnimukhaḥ. `mukhaṃ
svāṅga'mityuttarapadāntodāttatve prāpte `nāvyayadikśabde'tyadinā pratiṣedhaḥ.
tathāca `bahuvrīhau prakṛtye'ti pūrvaśabdaprakṛtisvara eva bhavati, pūrvapadaṃ ca
samāsasvareṇā'ntodāttam. visargasthānikasya sakārasya `upacāra'iti prācāṃ saṃjñā,
tannivṛttāvudāharaṇam—upapayaḥkāraḥ.upapayaḥkāmaḥ. iha `ataḥ kṛkamī'ti prāptaṃ satvam
`anavyayasye'ti paryudasyate. parigaṇanaṃ kim?. upāgandhīyāna. iha `subāmantrite'iti
parāṅgavadbhāvena yāne'tyādau mā bhūditi. tathā `upāgnika'mityādau
avyayasarvanāmnā`mityakac[ca]na. upakumbhaṃmanyaḥ. `khityanavyayasye'ti vartamāne
`arurdviṣadajantasyeti vihito yo mustasyeha pratiṣedho na. upakumbhībhūtaḥ. iha `asya
cvau' itīttvasya`pratiṣedho na. īsvavidhau hi 'avyayasya cvāvitītvaṃ ne`ti pratiṣe
ucyate, doṣābhūtamāhaḥ divābhūtā rātrirityatra mā bhūditi. syādetat–
svārāditvenaiva siddhatvāt. `taddhitaśce'tyādi catuḥsūtrī vyarthā. tatra hi
`tasilādistaddhita edācparyantaḥ'ityādinā
`cvyarthāśce'tyantenā''sipratyayamauṇādikaṃ varjayitvā `taddhitaścāsarvavibhaktiḥ'
ityasyā'rthaḥ saṅgṛhrate. `kṛnmakārasandhyakṣarāntaḥ'ityanena
`kṛnmejantaḥ'ityasyārthaḥ saṅgṛhrate. `ttkātosunkasunaḥ'`avyayībhāvaśce'ti
sūtradvayaṃ tu svarūpeṇaiva paṭa\ufffdta iti. atrāhuḥ–
punarvacanamanityatvajñāpanārtham. tena prāguktaṃ `luṅmukhasvaropacārāḥ'iti parigaṇanaṃ
labhyate. `purā sūryas?yodetorādheyaḥ'. `purā krūrasya visṛpo
virapśa'nnityāsiddhaye `na lokāvyaye'tyatra `avyayapratiṣedhe
tosunkasunorapritaṣedhaḥ'iti vakṣyate tadapyanenaiva labhyata iti.
Tattvabodhinī2:
avyayībhāvaśca 402, 1.1.40 avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha "luki mu
See More
avyayībhāvaśca 402, 1.1.40 avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha "luki mukhasvaropacārayornivṛttauce"ti parigaṇanaṃ kartavyam. lukyudāharamam---upagni. "avyayā"diti supo lik. mukhasvaranivṛttau udāharaṇam---upagnimukhaḥ. pratyagnimukhaḥ. "mukhaṃ svāṅga"mityuttarapadāntodāttatve prāpte "nāvyayadikśabde"tyadinā pratiṣedhaḥ. tathāca "bahuvrīhau prakṛtye"ti pūrvaśabdaprakṛtisvara eva bhavati, pūrvapadaṃ ca samāsasvareṇā'ntodāttam. visargasthānikasya sakārasya "upacāra"iti prācāṃ saṃjñā, tannivṛttāvudāharaṇam---upapayaḥkāraḥ.upapayaḥkāmaḥ. iha "ataḥ kṛkamī"ti prāptaṃ satvam "anavyayasye"ti paryudasyate. parigaṇanaṃ kim(). upāgandhīyāna. iha "subāmantrite"iti parāṅgavadbhāvena yāne"tyādau mā bhūditi. tathā "upāgnika"mityādau avyayasarvanāmnā"mityakac[ca]na. upakumbhaṃmanyaḥ. "khityanavyayasye"ti vartamāne "arurdviṣadajantasyeti vihito yo mustasyeha pratiṣedho na. upakumbhībhūtaḥ. iha "asya cvau" itīttvasya"pratiṣedho na. īsvavidhau hi "avyayasya cvāvitītvaṃ ne"ti pratiṣe ucyate, doṣābhūtamāhaḥ divābhūtā rātrirityatra mā bhūditi. syādetat--svārāditvenaiva siddhatvāt. "taddhitaśce"tyādi catuḥsūtrī vyarthā. tatra hi "tasilādistaddhita edācparyantaḥ"ityādinā "cvyarthāśce"tyantenā''sipratyayamauṇādikaṃ varjayitvā "taddhitaścāsarvavibhaktiḥ" ityasyā'rthaḥ saṅgṛhrate. "kṛnmakārasandhyakṣarāntaḥ"ityanena "kṛnmejantaḥ"ityasyārthaḥ saṅgṛhrate. "ttkātosunkasunaḥ""avyayībhāvaśce"ti sūtradvayaṃ tu svarūpeṇaiva paṭa()ta iti. atrāhuḥ--punarvacanamanityatvajñāpanārtham. tena prāguktaṃ "luṅmukhasvaropacārāḥ"iti parigaṇanaṃ labhyate. "purā sūryas()yodetorādheyaḥ". "purā krūrasya visṛpo virapśa"nnityāsiddhaye "na lokāvyaye"tyatra "avyayapratiṣedhe tosunkasunorapritaṣedhaḥ"iti vakṣyate tadapyanenaiva labhyata iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents