Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अव्ययीभावश्च avyayībhāvaśca
Individual Word Components: avyayībhāvaḥ ca
Sūtra with anuvṛtti words: avyayībhāvaḥ ca avyayam (1.1.37)
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

(The compound called) Avyayûbhâva (2.1.5) is also indeclinable. Source: Aṣṭādhyāyī 2.0

And [(the t.t.) avyaya denotes 37] `the adverbial compound' avyayībhāvá (2.1.5-21). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Avyayībhāvasamāsaḥ avyayasaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.37

Mahābhāṣya: With kind permission: Dr. George Cardona

1/32:avyayībhāvasya avyayatve prayojanam lugmukhsvaropacārāḥ |*
2/32:avyayībhāvasya avyayatve prayojanam kim |
3/32:lugmukhsvaropacārāḥ |
4/32:luk : upāgni pratyagni |
5/32:avyayāt iti luk siddhaḥ bhavati |
See More


Kielhorn/Abhyankar (I,100.6-26) Rohatak (I,318-320)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam? luṅmukhasvaraupaḥ. l   See More

Kāśikāvṛttī2: avyayībhāvaś ca 1.1.41 avyayībhāvasamāso 'vyayasaṃjño bhavati. kiṃ prayojanam?    See More

Nyāsa2: avyayībhāvaśca. , 1.1.40 "upāgni" iti. "avyayaṃ vibhakti" 2.   See More

Laghusiddhāntakaumudī1: adhihari.. Sū #372

Laghusiddhāntakaumudī2: avyayībhāvaśca 372, 1.1.40 adhihari

Bālamanoramā1: avyayībhāvaśca. `avyayasaṃjñaḥ syā'diti śeṣaḥ. adhiharīti. vibhaktayarthe' Sū #445   See More

Bālamanoramā2: avyayībhāvaśca 445, 1.1.40 avyayībhāvaśca. "avyayasaṃjñaḥ syā"diti śeṣ   See More

Tattvabodhinī1: avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha `luki mukhasvaropacārayornivṛttauce&#03 Sū #402   See More

Tattvabodhinī2: avyayībhāvaśca 402, 1.1.40 avyayībhāvaśca. avyayasaṃjñaḥ syāt. iha "luki mu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

upāgni, pratyagni, adhistri


Research Papers and Publications


Discussion and Questions