Kāśikāvṛttī1: atra api nityā sarvanāmasaṃjñā prāptā jasi vibhāṣyate. svam ityetacchabdarūpaṃ
j See More
atra api nityā sarvanāmasaṃjñā prāptā jasi vibhāṣyate. svam ityetacchabdarūpaṃ
jasi vibhāṣā sarvanāmasaṃjñaṃ bhavati , na cej jñātidhanayoḥ saṃjñārūpeṇa vartate. sve
putrāḥ, svāḥ putrāḥ. sve gāvaḥ, svā gāvaḥ. ātmīyāḥ ityarthaḥ.
jñātipratiṣedhaḥ iti kim? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ.
ulmukāni iva me 'mī svā jñātayo bharatar ṣabha. adhanākhyāyām iti kim? prabhūtāḥ svā
na dīyante, prabhūtaḥ svā na bhujyante. prabhūtāni dhanāni ityarthaḥ.
Kāśikāvṛttī2: svam ajñātidhanā'khyāyām 1.1.35 atra api nityā sarvanāmasaṃjñā prāptā jasi vibh See More
svam ajñātidhanā'khyāyām 1.1.35 atra api nityā sarvanāmasaṃjñā prāptā jasi vibhāṣyate. svam ityetacchabdarūpaṃ jasi vibhāṣā sarvanāmasaṃjñaṃ bhavati , na cej jñātidhanayoḥ saṃjñārūpeṇa vartate. sve putrāḥ, svāḥ putrāḥ. sve gāvaḥ, svā gāvaḥ. ātmīyāḥ ityarthaḥ. jñātipratiṣedhaḥ iti kim? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ. ulmukāni iva me 'mī svā jñātayo bharatar ṣabha. adhanākhyāyām iti kim? prabhūtāḥ svā na dīyante, prabhūtaḥ svā na bhujyante. prabhūtāni dhanāni ityarthaḥ.
Nyāsa2: svamajñātidhanākhyāyām. , 1.1.34 "atrāpi nityā sarvanāmasaṃjñā prāptā" See More
svamajñātidhanākhyāyām. , 1.1.34 "atrāpi nityā sarvanāmasaṃjñā prāptā" iti. gaṇapāṭhāt. evamuttaratrāpi
vedatavyam. "na cet" ityādinā jñātidhanākhyāśabdasyārthamācaṣṭe. yatra ca śabdāntara-
nirapekṣaḥ svaśabdo jñātidhane svarūpeṇācaṣṭe, tatrāsau saṃjñārūpeṇa tayorvatrtate. "ātmīyā ityarthaḥ" iti. kathaṃ punarayamarthaḥ, yāvatā "sve puttrāḥ" iti jñātyartho
gamyate, "sve gāvaḥ" iti dhanārthaḥ? naitadasti; puttragośabdasānnidhyādatadubhayaṃ
gamyate. svaśabhdenātmīyatvamātraṃ gamyate- "svā jñātayaḥ" iti. prabhūtā svā iti
cobhayatra śabdāntaramanapekṣya jñātidhane svarūpeṇaiva svaśabdenābhidhīyete. yadyevam, jñātaya ityanuprayogo nopapadyate; paryāyatvāt, yathā- vṛkṣaśabdaprayoge sati taruśabda-
śabdasyānuprayogo virudhyate, naiṣa doṣaḥ; paryāyaśabdasya hi yatrānekārtho bhavati sandigdhārtho vā, tatra tadarthasyaiva vyaktīkaraṇārthaḥ paryāyāntarasyānuprayogo na
virudhyate; yathā- meghādyanekārthavṛttervarāhakaśabdasya prayoge śūkaraśabdasya prayogaḥ. tathā sandigdhārthasya pikaśabdasya prayoge kokilaśabdasya ! svaśabdaścāyamanekārthaḥ,
tatrāsatyanuprayoge kiṃviṣayo'yaṃ prayuktaḥ- iti sandeha syāt.
Laghusiddhāntakaumudī1: jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā. sve, svāḥ;
ātmīyāḥ, ātm Sū #157 See More
jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā. sve, svāḥ;
ātmīyāḥ, ātmāna iti vā. jñātidhanavācinastu, svāḥ; jñātayor'thā vā..
Laghusiddhāntakaumudī2: svamajñātidhanākhyāyām 157, 1.1.34 jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñ See More
svamajñātidhanākhyāyām 157, 1.1.34 jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā. sve, svāḥ; ātmīyāḥ, ātmāna iti vā. jñātidhanavācinastu, svāḥ; jñātayor'thā vā॥
Bālamanoramā1: svamajñāti. atrāpi sarvanāmānīti vibhāṣā jasīti cānuvartate. jñātiśca dhanaṃ ca Sū #217 See More
svamajñāti. atrāpi sarvanāmānīti vibhāṣā jasīti cānuvartate. jñātiśca dhanaṃ ca
jñātidhane, tayorākhyā-jñātidhanākhyā, na jñātidhanākhyā ajñātidhanākhyā, tasyām–
ajñātidhanākhyāyām. `sva'miti śabdasvarūpāpekṣayā napuṃsakatvam. tadāha–
jñātidhanānyeti. svesvā iti. sarvanāmatve śībhāvaḥ, tadabhāve tadabhāva iti bhāvaḥ. ātmā
ātmīyaṃ jñātiḥ dhanaṃ ceti svaśabdasya catvāro'rthāḥ. `svo jñātāvātmani svaṃ
triṣvātmīye svo'striyāṃ dhane' ityamaraḥ. atra `svo jñātāvātmanī'tyekaṃ
vākyam. jñātāvātmani ca svaśabdaḥ pum̐lliṅga ityarthaḥ. `svaṃ triṣvātmīye'iti
dvitīyaṃ vākyam. ātmīye svaśabdo viśeṣyanighna ityarthaḥ. `svo'striyāṃ dhane'
iti tṛtīyaṃ vākyam. dhane svaśabdaḥ puṃnapuṃsaka ityarthaḥ. `svaḥ syātpuṃsyātmani
jñātau, triṣvātmīye.ñastriyāṃ dhane' iti medanīkośaḥ. tatra jñātidhanayoḥ
paryudāsādātmani ātmīye ca sarvanāmatā jasi vikalpyata ityabipretya vyācaṣṭe–
ātmīyā ityarthaḥ. ātmāna iti veti. jñātidhanaparyudāsasya prayojanamāha–
jñātidhanavācinastviti. jñātivācino dhanavācinaśca sarvanāmatvaparyudāsājjasi `svāḥ'
ityeva rūpamityarthaḥ. naca jñātidhanayorapyātmīyatvapuraskāre sarvanāmatvaṃ na syāditi
vācyam, ākhyāgrahaṇabalena jñātitvadhanetvapuraskāra eva paryudāsapravṛtteḥ.
Bālamanoramā2: svamajñātidhanākhyāyām 217, 1.1.34 svamajñāti. atrāpi sarvanāmānīti vibhāṣā jasī See More
svamajñātidhanākhyāyām 217, 1.1.34 svamajñāti. atrāpi sarvanāmānīti vibhāṣā jasīti cānuvartate. jñātiśca dhanaṃ ca jñātidhane, tayorākhyā-jñātidhanākhyā, na jñātidhanākhyā ajñātidhanākhyā, tasyām--ajñātidhanākhyāyām. "sva"miti śabdasvarūpāpekṣayā napuṃsakatvam. tadāha--jñātidhanānyeti. svesvā iti. sarvanāmatve śībhāvaḥ, tadabhāve tadabhāva iti bhāvaḥ. ātmā ātmīyaṃ jñātiḥ dhanaṃ ceti svaśabdasya catvāro'rthāḥ. "svo jñātāvātmani svaṃ triṣvātmīye svo'striyāṃ dhane" ityamaraḥ. atra "svo jñātāvātmanī"tyekaṃ vākyam. jñātāvātmani ca svaśabdaḥ pum̐lliṅga ityarthaḥ. "svaṃ triṣvātmīye"iti dvitīyaṃ vākyam. ātmīye svaśabdo viśeṣyanighna ityarthaḥ. "svo'striyāṃ dhane" iti tṛtīyaṃ vākyam. dhane svaśabdaḥ puṃnapuṃsaka ityarthaḥ. "svaḥ syātpuṃsyātmani jñātau, triṣvātmīye.ñastriyāṃ dhane" iti medanīkośaḥ. tatra jñātidhanayoḥ paryudāsādātmani ātmīye ca sarvanāmatā jasi vikalpyata ityabipretya vyācaṣṭe--ātmīyā ityarthaḥ. ātmāna iti veti. jñātidhanaparyudāsasya prayojanamāha--jñātidhanavācinastviti. jñātivācino dhanavācinaśca sarvanāmatvaparyudāsājjasi "svāḥ" ityeva rūpamityarthaḥ. naca jñātidhanayorapyātmīyatvapuraskāre sarvanāmatvaṃ na syāditi vācyam, ākhyāgrahaṇabalena jñātitvadhanetvapuraskāra eva paryudāsapravṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents