Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वमज्ञातिधनाख्यायाम् svamajñātidhanākhyāyām
Individual Word Components: svam ajñātidhanākhyāyām
Sūtra with anuvṛtti words: svam ajñātidhanākhyāyām sarvanāmāni (1.1.27), vibhāṣā (1.1.32), jasi (1.1.32)
Compounds2: jñātiśca dhanaṃ ca jñātidhane, jñātidhanayoḥ ākhyā jñātidhanākhyā, dvandvagarbhaṣaṣṭhītatpuruṣaḥ। na jñātidhanākhyā ajñātidhanākhyā, tasyāṃ ajñātidhanākhyāyām, nañtatpuruṣaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The word sva 'own,' when it does not mean a kinsman or property is optionally sarvanâma before the affix jas. Source: Aṣṭādhyāyī 2.0

[(The t.t.) sarvanāmán 27 optionally denotes 32] (the pronominal base) svá- when not signifying jñāti `kin' or dhána- `wealth' [as a proper name 34 before the affix Jas 32]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Anekārthaḥ ayaṃ sva-śabdaḥ jñati-dhana-ātmīyavācī ca, tatra jñātidhanābhidhāyakaṃ svaśabdaṃ varjayitvā anyatra svaśabdasya jasi vibhāṣā sarvanāmasaṃjñā bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.27, 1.1.32

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:ākhyāgrahaṇam kimartham |
2/3:jñātidhanaparyāyavācī yaḥ svaśabdaḥ tasya yathā syāt |
3/3:iha mā bhūt : sve putrāḥ svāḥ putrāḥ sve gāvaḥ svāḥ gāvaḥ |
See More


Kielhorn/Abhyankar (I,93.8-9) Rohatak (I,297-298)


Commentaries:

Kāśikāvṛttī1: atra api nityā sarvanāmasaṃjñā prāptā jasi vibhāṣyate. svam ityetacchabdarūpaṃ j   See More

Kāśikāvṛttī2: svam ajñātidhanā'khyāyām 1.1.35 atra api nityā sarvanāmasaṃjñā prāptā jasi vibh   See More

Nyāsa2: svamajñātidhanākhyāyām. , 1.1.34 "atrāpi nityā sarvanāmasaṃjñā prāp"   See More

Laghusiddhāntakaumudī1: jñātidhanānyavācinaḥ svaśabdasya prāptā saṃjñā jasi vā. sve, svāḥ; ātḥ, ātm Sū #157   See More

Laghusiddhāntakaumudī2: svamajñātidhanākhyāyām 157, 1.1.34 jñātidhanānyavācinaḥ svaśabdasya prāp saṃ   See More

Bālamanoramā1: svamajñāti. atrāpi sarvanāmānīti vibhāṣā jasīti cānuvartate. jñātiśca dhanaca Sū #217   See More

Bālamanoramā2: svamajñātidhanākhyāyām 217, 1.1.34 svamajñāti. atrāpi sarvanāmānīti vibhāṣā ja   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

sve putrāḥ, svāḥ putrāḥ sve gāvaḥ, svāḥ gāvaḥ ātmīyāḥ ityarthaḥ


Research Papers and Publications


Discussion and Questions