Kāśikāvṛttī1:
strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nakārāntā ca yā saṅkhyā sā
See More
strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nakārāntā ca yā saṅkhyā sā
ṣaṭsaṃjñā bhavati. ṣakārāntā tāvatṣaṭ tiṣṭhanti. ṣaṭ pśye. nakārāntaḥpañca. sapta.
nava. dasa. antagrahaṇam aupadeśikārtham. tenaiha na bhavati śatāni, sahasrāṇi. aṣṭānām
ityatra nuḍ bhavati. ṣaṭpradeśāḥṣaḍbhyo luk 7-1-22 ityevam ādayaḥ.
Kāśikāvṛttī2:
ṣṇāntā ṣaṭ 1.1.24 strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nakārānt
See More
ṣṇāntā ṣaṭ 1.1.24 strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nakārāntā ca yā saṅkhyā sā ṣaṭsaṃjñā bhavati. ṣakārāntā tāvatṣaṭ tiṣṭhanti. ṣaṭ pśye. nakārāntaḥpañca. sapta. nava. dasa. antagrahaṇam aupadeśikārtham. tenaiha na bhavati śatāni, sahasrāṇi. aṣṭānām ityatra nuḍ bhavati. ṣaṭpradeśāḥṣaḍbhyo luk 7.1.22 ityevam ādayaḥ.
Nyāsa2:
ṣṇāntā ṣaṭ. , 1.1.23 "strīliṅga nirdeśāt" ityādi. ṣṇānteti strīliṅgani
See More
ṣṇāntā ṣaṭ. , 1.1.23 "strīliṅga nirdeśāt" ityādi. ṣṇānteti strīliṅganirdeśaḥ kriyate, na ceha kiñcit strīliṅgaṃ śrūyate, nāpi prakṛtamanyat saṃkhyāyāḥ. tasmāt
strīliṅganirdeśāt saṃkhyaiva "ṣṇāntā" ityanena viśeṣaṇena viśiṣyate. "ṣaṭ" iti
cānayā saṃjñayā sambadhyate. yadi ṣṇāntetyatra strīliṅganirdeśo na kriyate, sarvaṃ ṣṇāntaṃ śabdarūpaṃ ṣaṭsaṃjñaṃ syāt. tataḥ "pāmānaḥ" vipruṣaḥ" ityādāvapi "ṣa
ḍbhyo luk" 7.1.22 iti luk prasajyeta. nanu ca saṃkhyetyanuvarttiṣyate, tat
kuto'tiprasaṅgaḥ? satyametat; saivānuvṛttiḥ strīliṅganirdeśena spaṣṭīkriyate. yadi saṃkhyetyanuvatrtate, sāmathryādeva tadantā vijñāsyate, na hi ṣakāramātraṃ vā
nakāramātraṃ vā saṃkhyāsti, tadapārthakamantagrahaṇam, naitadasti; upadeśāvasthāyāṃ yā
ṣṇāntā sā ṣaṭ()saṃjñā yathā syādityevamarthatvādantagrahaṇasya. asati tasmin śatāni
saharuāāṇīti numi kṛte ṣaṭsaṃjñā syāt. iha ca aṣṭānām? ityaṣṭana ātve kṛte
ṣaṭsaṃjñā na syāt. tataśca "ṣaṭ()catubhryaśca" 7.1.55 iti nuṇ na bhavati.
Laghusiddhāntakaumudī1:
ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ bahuvacanāntaḥ.
pañca Sū #299
See More
ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ bahuvacanāntaḥ.
pañca. pañca. pañcabhiḥ. pañcabhyaḥ. pañcabhyaḥṇuṭ..
Laghusiddhāntakaumudī2:
ṣṇāntā ṣaṭ 299, 1.1.23 ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ
See More
ṣṇāntā ṣaṭ 299, 1.1.23 ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ bahuvacanāntaḥ. pañca. pañca. pañcabhiḥ. pañcabhyaḥ. pañcabhyaḥṃuṭ॥
Bālamanoramā1:
pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhākāryaṃ lukaṃ vidhāsyan ṣaṭsaṃj
See More
pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhākāryaṃ lukaṃ vidhāsyan ṣaṭsaṃjñāmāha-
-ṣṇāntā ṣaṭ. ṣca naśca ṣṇau. ṣṭutvena ṇaḥ. ṣṇau antau yasyāḥ sā ṣṇāntā.
`bahugaṇavatuḍati saṅkhyā' ityataḥ saṅkhyetyanuvartate. tacca pūrvasūtre
bahugaṇavatuḍatiparamapi śabdādhikārādiha pañca
ṣaḍityādiprasiddhasaṅkhyābodhakaśabdaparamāśrīyate, bahugaṇavatuḍatiṣu
ṣṇāntatvā'sambhavāt. tadāha–ṣāntetyādinā. ṣaḍbhyo lugiti. `anena
jaśśasorlu'giti śeṣaḥ. pañca pañceti. jaśśasorluki nalopa iti bhāvaḥ. saṅkhyā kimiti.
saṅkhyāgrahaṇānuvṛtteḥ kiṃ phalamiti praśnaḥ. vipruṣaḥ pāmāna iti vipruṣśabdasya
pāmanśabdasya ca ṣṇāntatve'pi saṅkhyāvācakatvā'bhāvena ṣaṭsaṃjñāvirahāttataḥ parasya
jaso lugiti bhāvaḥ. nanu śataśabdājjaśśasoḥ śibhāve `napuṃsakasya jhalacaḥ' iti numi
`sarvanāmasthāne ce'ti dīrghe śatānīti rūpam. evaṃ saharuāāṇītyapi rūpam. tatra
`aṭkupvāṅi'ti ṇatvaṃ viśeṣaḥ. iha `tadāgamāḥ' iti nyāyena
numo'ṅgabhaktatvācchatanśabdasaharuānśabdayornāntasaṅkhyāśabdatvāt ṣaṭsaṃjñāyāṃ
satyāṃ `ṣaḍbhyo lu'giti jaśśasorluk syādata āha–śatānītyādi. sarvanāmeti.
sarvanāmasthānaṃ paratvena upajīvya pravṛttasya numaḥ sannipātaparibhāṣayā
sarvanāmasthānabhūtajaśśasorlukaṃ prati nimittatvā'bhāvādityarthaḥ. pañcabhiḥ pañcabhya
iti. nalope rūpam.
Bālamanoramā2:
ṣṇāntā ṣaṭ , 1.1.23 pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhākāryaṃ luk
See More
ṣṇāntā ṣaṭ , 1.1.23 pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhākāryaṃ lukaṃ vidhāsyan ṣaṭsaṃjñāmāha--ṣṇāntā ṣaṭ. ṣca naśca ṣṇau. ṣṭutvena ṇaḥ. ṣṇau antau yasyāḥ sā ṣṇāntā. "bahugaṇavatuḍati saṅkhyā" ityataḥ saṅkhyetyanuvartate. tacca pūrvasūtre bahugaṇavatuḍatiparamapi śabdādhikārādiha pañca ṣaḍityādiprasiddhasaṅkhyābodhakaśabdaparamāśrīyate, bahugaṇavatuḍatiṣu ṣṇāntatvā'sambhavāt. tadāha--ṣāntetyādinā. ṣaḍbhyo lugiti. "anena jaśśasorlu"giti śeṣaḥ. pañca pañceti. jaśśasorluki nalopa iti bhāvaḥ. saṅkhyā kimiti. saṅkhyāgrahaṇānuvṛtteḥ kiṃ phalamiti praśnaḥ. vipruṣaḥ pāmāna iti vipruṣśabdasya pāmanśabdasya ca ṣṇāntatve'pi saṅkhyāvācakatvā'bhāvena ṣaṭsaṃjñāvirahāttataḥ parasya jaso lugiti bhāvaḥ. nanu śataśabdājjaśśasoḥ śibhāve "napuṃsakasya jhalacaḥ" iti numi "sarvanāmasthāne ce"ti dīrghe śatānīti rūpam. evaṃ saharuāāṇītyapi rūpam. tatra "aṭkupvāṅi"ti ṇatvaṃ viśeṣaḥ. iha "tadāgamāḥ" iti nyāyena numo'ṅgabhaktatvācchatanśabdasaharuānśabdayornāntasaṅkhyāśabdatvāt ṣaṭsaṃjñāyāṃ satyāṃ "ṣaḍbhyo lu"giti jaśśasorluk syādata āha--śatānītyādi. sarvanāmeti. sarvanāmasthānaṃ paratvena upajīvya pravṛttasya numaḥ sannipātaparibhāṣayā sarvanāmasthānabhūtajaśśasorlukaṃ prati nimittatvā'bhāvādityarthaḥ. pañcabhiḥ pañcabhya iti. nalope rūpam.
Tattvabodhinī1:
ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsāmāthryācca
pūrvatra saṃ Sū #330
See More
ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsāmāthryācca
pūrvatra saṃjñāparamapi saṅkhyāgrahaṇamiha saṃjñiparaṃ saṃpadyata ityadāśayenāha–saṅkhyeti.
prācā tūpadeśakāle ṣāntā nāntā cetyuktam, tat `pañcetyatra nalope
kṛte'pī'tyādivakṣyamāṇasvagranthaviruddham. saṃpratyanāntatve'pyupadeśe
nāntatvamāsīditi kimasiddhatveneti dik. saṃnipāteti. tathā copadeśakāle iti
vyākhyānaṃ niṣpalamapīti bhāvaḥ. yattvahuḥ–paribhāṣāyā anityatvāllak syāditi,
tatsāhasamātram. iṣṭasthale'pyapravṛttau paribhāṣāyā akiñcitkaratvāpatteḥ.
yadapyāhuḥ–`upadeśagrahaṇamiha kutaḥ samāgata'mityāśaṅkya
`ṣṇānte'tyantagrahaṇasāmathryādaupadeśikatvaṃ labhyata iti. tadapi na.
`saṅkye'tyasyākarṣaṇena saṃjñaparatvasaṃpādanena ca sāmarthyo pakṣayāt.
Tattvabodhinī2:
ṣṇāntā ṣaṭ 330, 1.1.23 ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsām
See More
ṣṇāntā ṣaṭ 330, 1.1.23 ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsāmāthryācca pūrvatra saṃjñāparamapi saṅkhyāgrahaṇamiha saṃjñiparaṃ saṃpadyata ityadāśayenāha--saṅkhyeti. prācā tūpadeśakāle ṣāntā nāntā cetyuktam, tat "pañcetyatra nalope kṛte'pī"tyādivakṣyamāṇasvagranthaviruddham. saṃpratyanāntatve'pyupadeśe nāntatvamāsīditi kimasiddhatveneti dik. saṃnipāteti. tathā copadeśakāle iti vyākhyānaṃ niṣpalamapīti bhāvaḥ. yattvahuḥ--paribhāṣāyā anityatvāllak syāditi, tatsāhasamātram. iṣṭasthale'pyapravṛttau paribhāṣāyā akiñcitkaratvāpatteḥ. yadapyāhuḥ--"upadeśagrahaṇamiha kutaḥ samāgata"mityāśaṅkya "ṣṇānte"tyantagrahaṇasāmathryādaupadeśikatvaṃ labhyata iti. tadapi na. "saṅkye"tyasyākarṣaṇena saṃjñaparatvasaṃpādanena ca sāmarthyo pakṣayāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents