Kāśikāvṛttī1:
bahu gaṇa vatu ityeta saṅkhyāsaṃjñā bhavanti. bahukṛtvaḥ. bahudhā. bahukaḥ. bahu
See More
bahu gaṇa vatu ityeta saṅkhyāsaṃjñā bhavanti. bahukṛtvaḥ. bahudhā. bahukaḥ. bahuśaḥ.
gaṇakṛtvaḥ. gaṇadhā. gaṇakaḥ. gaṇaśaḥ. tāvatkṛtvaḥ. tāvaddhā. tāvatkaḥ. tāvacchaḥ. katikṛtvaḥ.
katidhā. katikaḥ. katiśaḥ. bahugaṇaśabdayor vaipulye saṅghe ca vartamānayoriha grahaṇaṃ nāsti,
saṅkhyāvācinoreva. bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsaṃjñā vidhīyate.
ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsaṃjño bhavati iti vaktavyaṃ samāsakan
vidhyartham. ardhapañcamaśūrpaḥ. ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kṛte ardhapañcamaiḥ
śūrpaiḥ krītaḥ. taddhitārthaiti samāsaḥ. tatra diksaṅkhye saṃjñāyām 2-1-50
ityanuvṛttes tataḥ saṅkhyāpūrvasya dvigusaṃjñāyāṃ śūrpādañanyatarasyām
5-1-26) iti añ ṭhañ ca. adhyardhapūrvadvigor lugasaṃjñāyām (*5,1.28 iti luk.
ardhapañcamakaḥ. saṅkhyāpradeśāḥsaṅkhyā vaṃśyena 2-1-19 ityevam ādayaḥ.
Kāśikāvṛttī2:
bahugaṇavatuḍati saṅkhyā 1.1.23 bahu gaṇa vatu ityeta saṅkhyāsaṃjñā bhavanti. b
See More
bahugaṇavatuḍati saṅkhyā 1.1.23 bahu gaṇa vatu ityeta saṅkhyāsaṃjñā bhavanti. bahukṛtvaḥ. bahudhā. bahukaḥ. bahuśaḥ. gaṇakṛtvaḥ. gaṇadhā. gaṇakaḥ. gaṇaśaḥ. tāvatkṛtvaḥ. tāvaddhā. tāvatkaḥ. tāvacchaḥ. katikṛtvaḥ. katidhā. katikaḥ. katiśaḥ. bahugaṇaśabdayor vaipulye saṅghe ca vartamānayoriha grahaṇaṃ nāsti, saṅkhyāvācinoreva. bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsaṃjñā vidhīyate. ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsaṃjño bhavati iti vaktavyaṃ samāsakan vidhyartham. ardhapañcamaśūrpaḥ. ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ. taddhitārthaiti samāsaḥ. tatra diksaṅkhye saṃjñāyām 2.1.49 ityanuvṛttes tataḥ saṅkhyāpūrvasya dvigusaṃjñāyāṃ śūrpādañanyatarasyām 5.1.26 iti añ ṭhañ ca. adhyardhapūrvadvigor lugasaṃjñāyām 5.1.28 iti luk. ardhapañcamakaḥ. saṅkhyāpradeśāḥsaṅkhyā vaṃśyena 2.1.18 ityevam ādayaḥ.
Nyāsa2:
bahugaṇavatuḍati saṃkhyā. , 1.1.22 atra bahugaṇaśabdau prātipadike, vatuḍatī pra
See More
bahugaṇavatuḍati saṃkhyā. , 1.1.22 atra bahugaṇaśabdau prātipadike, vatuḍatī pratyayau. "bahukṛtvaḥ" iti- "
sakhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc" 5.4.17. "bahudhā" iti- "sakhyāyā
vidhārthe dhā" 5.3.42 "bahukaḥ" iti- "sakhyāyā atiśadantāyāḥ kan" 5.1.22
"tāvatkṛtvaḥ" ityādi- tacchabdāt "yattadetebhyaḥ parimāṇe vatup" 5.2.39 iti
vatupi kṛte "ā sarvanāmnaḥ" 6.3.90 ityāttve kṛte "tāvat" iti bhavati; kiṃśabdāt kimaḥ saṃkhyāparimāṇe ḍatau kṛte ṭilope ca "kati" iti bhavati; tābhyāṃ pūrvavadeva
kṛtvasujādayaḥ.
"bahugaṇaśabdayoḥ" ityādi. bahuśabdo'yaṃ saṃkhyāvacano'pyasti, vaipulyavacano'
pi; gaṇaśabdaḥ saṃkhyāvacano'pyasti, saṅghavacano'pi; tatra yau vaipulysaṅghavacanau,tayoriha
grahaṇaṃ nāsti, saṃkhyāvācinoreva tayostveṣā saṅkhyāsaṃjñā vidhīyate,tatkathaṃ saṃkhye-
tyanvarthasaṃjñeyam- saṃkhyāyate'nayā saṃkhyā ! na ca yo vaipulye bahuśabdo vatrtate,
yaśca saṅghe gaṇaśabdaḥ, tābhyāṃ saṃkhyāyate. tathā hi- "bahurodanaḥ" ityukte vaipulyaṃ
gamyate; tathā "mahān bhikṣauumāṃ gaṇaḥ" ityukte saṅghaḥ,na tu saṃkhyānam. tasmādanvarthasaṃjñākaraṇād yāvekadvisaṃkhyāvyavacchedena saṃkhyāviśeṣamāhatuḥ, tayoreva grahaṇam.
yadyevam,kimarthaṃ tayoriyaṃ saṃjñā vidhīyate, yāvatā saṃkhyāvācinau tau laukikasaṃkhyāyāmantarbhūtau? laukikī ca saṃkhyā śāstre gṛhrata eva; anyathā "saṃkhyāyā atiśadantāyāḥ kan" 5.1.22 ityatra "atiśadantāyāḥ" iti pratiṣedho'narthakaḥ syāt(), śāstrīyāyāḥ
saṃkhyāyā atiśadantāyā abhāvādityat āha- "bhūryādīnāṃ nivṛttyartham" iti. bhūri-
prabhūtamityevamādayastajjātīyāḥ pracuraviśeṣavācinaḥ santi, teṣāṃ mā bhūdityevamartha
bahugaṇaśabdayoḥ saṃkhyāsaṃjñā vidhīyate. tadetena niyamārthametayoḥ saṃjñāvidhānametaditi darśayati. tulyajātīyāpekṣayā hi niyamaḥ. atastulyajātīyānāṃ bhūryādīnāmeva niyamena
vyāvṛttiḥ kriyate, nānyeṣām.
"ardhapūrvapadaśca" iti. ardhaśabdaḥ pūrvapadaṃ yasya pūraṇapratyayāntas so'rdha-
pūrvapadaḥ, sa ca saṃkhyāsaṃjño bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. kimarthamityāha- "samāsakanvidhyartham" iti. tatredaṃ vyākhyānam- "ḍati ca" 1.1.24 ityatra yaścakāraḥ, sa iha svaritatvamāsajya siṃhāvalokitanyāyenopasthāpyate. sa cānuktasamuccayārthaḥ. tenārdhapūrvapadaśca pūraṇapratyayāntaḥ saṃkhyāsaṃjño bhavatīti. ardhapañcamaśūrpaḥ" iti. ardhaṃ pañcamaṃ yeṣāmiti bahuvrīhiḥ. ardhapañcamaiḥ śūrpaiḥ krītamiti "taddhitārthottarapadasamā-
hāre ca" 5.1.50 iti samāsaḥ. "saṃkhyāpūrvo dviguḥ" 2.1.51 iti dvigusaṃjñā. "
śūrpādañanyatarasyām" 5.1.26 iti vihitasyāñaṣṭhaño vā "adhyardhapūrvadvigorluga-
saṃjñāyām" 5.1.28 iti luk. "ardhapañcakaḥ" iti. "saṃkhyāyā atiśadantāyāḥ kan"5.1.22॥
Laghusiddhāntakaumudī1:
Sū #186
Laghusiddhāntakaumudī2:
bahugaṇavatuḍati saṃkhyā 186, 1.1.22
Bālamanoramā1:
atha ṣaṭsaṃjñākāryaṃ vakṣyan ṣaṭsaṃjñopayoginīṃ saṅkhyāsaṃjñāmāha-bahugaṇa.
bah Sū #256
See More
atha ṣaṭsaṃjñākāryaṃ vakṣyan ṣaṭsaṃjñopayoginīṃ saṅkhyāsaṃjñāmāha-bahugaṇa.
bahuśca gaṇasca vatuśca ḍatiśceti samāhāradvandvaḥ. etatsaṅkhyāsaṃjñaṃ syādityarthaḥ.
phalitamāha-ete iti. bahvādaya ityarthaḥ. bahugaṇaśabdāviha
tritvādiparārdhāntaśaṅkhyāvyāpakadharmaviśeṣavācinau gṛhrete. na tu
vaipulyasaṅghavācinau, saṅkhyāyate'nayeti anvayarthasaṃjñāvijñānāt. vatuḍatī pratyayau.
saṃjñāvidhāvapīha tadantagrahaṇaṃ, kevalayoḥ prayogānarhatvāt. vaturiha `yattadetebhyaḥ
parimāṇe vatu'viti taddhitapratyayo gṛhrate, na tu `tena tulyaṃ kriyā cedvati'riti
vatirapi, ukārānubandhāt. ḍatirapi `kimaḥ saṅkhyāparimāṇe ḍati ca ' iti vihistataddhita
eva gṛhrate, vatunā sāhacaryāt. na tu bhāterḍavaturiti vihitaḥ kṛdapi. nanu `saṅkhyāyāḥ
kriyābhyāvṛttigaṇane kṛtvasu'jityādisaṅkhyāpradeśeṣu bahvādīnāmeva caturṇāṃ
grahaṇaṃ syāt. na tu lokaprasiddhasaṅkhyāvācakānāmapi, `kṛtrimākṛtrimayoḥ kṛtrime
kāryasaṃpratyayaḥ' iti nyāyāt. tataśca `pañcakṛtvaḥ' ityādi na syāditi cenna,
`saṅkhyāyā atiśadantāyāḥ kani'tyatra tiśadantaparyudāsabalena saṅkhyāpradeśeṣu
kṛtrimā'kṛtrimanyāyā'pravṛttijñāpanāt. nahi viṃśatitiṃ?raśadādiśabdānāṃ
kṛtrimā saṅkhyāsaṃjñā'sti. nacaivaṃ sati bahugaṇagrahaṇavaiyathryaṃ śaṅkyaṃ,
tayorniyataviṣayaparicchedakatvā'bhāvena lokasiddhasaṅkhyātvā'bhāvāt. ata eva bhāṣye
`etatsūtramatideśārthaṃ yadayamasaṅkhyāṃ saṃkhyetyāha' ityuktaṃ saṅgacchate ityastāṃ
tāvat.
Bālamanoramā2:
bahugaṇavatuḍati saṅkhyā 256, 1.1.22 atha ṣaṭsaṃjñākāryaṃ vakṣyan ṣaṭsaṃjñopayog
See More
bahugaṇavatuḍati saṅkhyā 256, 1.1.22 atha ṣaṭsaṃjñākāryaṃ vakṣyan ṣaṭsaṃjñopayoginīṃ saṅkhyāsaṃjñāmāha-bahugaṇa. bahuśca gaṇasca vatuśca ḍatiśceti samāhāradvandvaḥ. etatsaṅkhyāsaṃjñaṃ syādityarthaḥ. phalitamāha-ete iti. bahvādaya ityarthaḥ. bahugaṇaśabdāviha tritvādiparārdhāntaśaṅkhyāvyāpakadharmaviśeṣavācinau gṛhrete. na tu vaipulyasaṅghavācinau, saṅkhyāyate'nayeti anvayarthasaṃjñāvijñānāt. vatuḍatī pratyayau. saṃjñāvidhāvapīha tadantagrahaṇaṃ, kevalayoḥ prayogānarhatvāt. vaturiha "yattadetebhyaḥ parimāṇe vatu"viti taddhitapratyayo gṛhrate, na tu "tena tulyaṃ kriyā cedvati"riti vatirapi, ukārānubandhāt. ḍatirapi "kimaḥ saṅkhyāparimāṇe ḍati ca " iti vihistataddhita eva gṛhrate, vatunā sāhacaryāt. na tu bhāterḍavaturiti vihitaḥ kṛdapi. nanu "saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasu"jityādisaṅkhyāpradeśeṣu bahvādīnāmeva caturṇāṃ grahaṇaṃ syāt. na tu lokaprasiddhasaṅkhyāvācakānāmapi, "kṛtrimākṛtrimayoḥ kṛtrime kāryasaṃpratyayaḥ" iti nyāyāt. tataśca "pañcakṛtvaḥ" ityādi na syāditi cenna, "saṅkhyāyā atiśadantāyāḥ kani"tyatra tiśadantaparyudāsabalena saṅkhyāpradeśeṣu kṛtrimā'kṛtrimanyāyā'pravṛttijñāpanāt. nahi viṃśatitiṃ()raśadādiśabdānāṃ kṛtrimā saṅkhyāsaṃjñā'sti. nacaivaṃ sati bahugaṇagrahaṇavaiyathryaṃ śaṅkyaṃ, tayorniyataviṣayaparicchedakatvā'bhāvena lokasiddhasaṅkhyātvā'bhāvāt. ata eva bhāṣye "etatsūtramatideśārthaṃ yadayamasaṅkhyāṃ saṃkhyetyāha" ityuktaṃ saṅgacchate ityastāṃ tāvat.
Tattvabodhinī1:
bahugaṇavatu. bahugaṇau pratipādake saṅkhyāvācake gṛhrate na tu saṅghavaipulyav Sū #217
See More
bahugaṇavatu. bahugaṇau pratipādake saṅkhyāvācake gṛhrate na tu saṅghavaipulyavācake api,
saṅkhyāyate anyetyānvarthasaṃjñāvijñānāt. ata eva ḍatirapi `kimaḥ saṅkhyāparimāṇe
ḍati ce'ti vihitastaddhita eva gṛhrate, `vatu'sāhacaryācca. na tu `pāterḍatiḥ'. yadyapi
saṃjñāvidhau pratyagrahaṇe tadantagrahaṇaṃ nāsti tathāpīha vatuḍatyoḥ kevalayoḥ saṃjñāvidhau
phalā'bhāvādanvarthatābalācca tadantayoreva saṃjñā pravartate. sānuvandhanirdeśastu
`vrāhṛṇabadvasati'rityadāvatiprasaṅgaśaṅkāṃ nirākartumityāhuḥ. na caivaṃ
saṅkhyākāryeṣu kṛtvasujādiṣu kṛtrimasaṅkhyāyā eva grahaṇaṃ syānna tvakṛtrimāyā
iti `pañcakṛtva'ityādi na sidhyet, kṛtrimā'katrimayoḥ kṛtrime
kāryasaṃpratyayāditi vācyam; `saṅkhyāyā atiśadantāyāḥ
ka'nnityatrātiśadantaparyudāsabalena saṅkhyākāryeṣu
kṛtrimā'kṛtrimanyāyā'pravṛtteḥ. nanvevaṃ bhūriśabdātkṛtvasucpratyayaprasaṅga
iti cedatrāhuḥ-`aniyatasaṅkhyāvācināṃ cetsaṅkhyākāryaṃ syāttarhi
vahugaṇayoreve'tyevaṃbhūtaniyamaphalasaṅkhyāvijñānānnāstyatiparsaṅga iti.
Tattvabodhinī2:
bahugaṇavatuḍati saṅkhyā 217, 1.1.22 bahugaṇavatu. bahugaṇau pratipādake saṅkhyā
See More
bahugaṇavatuḍati saṅkhyā 217, 1.1.22 bahugaṇavatu. bahugaṇau pratipādake saṅkhyāvācake gṛhrate na tu saṅghavaipulyavācake api, saṅkhyāyate anyetyānvarthasaṃjñāvijñānāt. ata eva ḍatirapi "kimaḥ saṅkhyāparimāṇe ḍati ce"ti vihitastaddhita eva gṛhrate, "vatu"sāhacaryācca. na tu "pāterḍatiḥ". yadyapi saṃjñāvidhau pratyagrahaṇe tadantagrahaṇaṃ nāsti tathāpīha vatuḍatyoḥ kevalayoḥ saṃjñāvidhau phalā'bhāvādanvarthatābalācca tadantayoreva saṃjñā pravartate. sānuvandhanirdeśastu "vrāhṛṇabadvasati"rityadāvatiprasaṅgaśaṅkāṃ nirākartumityāhuḥ. na caivaṃ saṅkhyākāryeṣu kṛtvasujādiṣu kṛtrimasaṅkhyāyā eva grahaṇaṃ syānna tvakṛtrimāyā iti "pañcakṛtva"ityādi na sidhyet, kṛtrimā'katrimayoḥ kṛtrime kāryasaṃpratyayāditi vācyam; "saṅkhyāyā atiśadantāyāḥ ka"nnityatrātiśadantaparyudāsabalena saṅkhyākāryeṣu kṛtrimā'kṛtrimanyāyā'pravṛtteḥ. nanvevaṃ bhūriśabdātkṛtvasucpratyayaprasaṅga iti cedatrāhuḥ-"aniyatasaṅkhyāvācināṃ cetsaṅkhyākāryaṃ syāttarhi vahugaṇayoreve"tyevaṃbhūtaniyamaphalasaṅkhyāvijñānānnāstyatiparsaṅga iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents