Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शे śe
Individual Word Components: śe (luptaprathamānto nirdeśaḥ)
Sūtra with anuvṛtti words: śe (luptaprathamānto nirdeśaḥ) pragṛhyam (1.1.11)
Type of Rule: saṃjñā

Description:

The affix ((śe)), (the Vedic substitute of the case-affixes), is a prag{r}ihya Source: Aṣṭādhyāyī 2.0

[(The t.t.) pragŕhya 11] denotes the ending Śe (7.1.39). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

śe iti luptaprathamāntaḥ nirdeśaḥ {supāṃ suluk॰ (7139)} ityanena chāndasaḥ ādeśaḥ gṛhyate śe ityasya pragṛhyasaṃjñā bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.11

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:iha kasmāt na bhavati : kāśe kuśe vaṃśe iti |
2/10:śe arthavadgrahaṇāt |*
3/10:arthavataḥ śeśabdasya grahaṇam |
4/10:na ca ayam arthavān |
5/10:evam api hariśe babhruśe iti atra prāpnoti |
See More


Kielhorn/Abhyankar (I,70.5-10) Rohatak (I,226-227)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chandasi. na yu   See More

Kāśikāvṛttī2: śe 1.1.13 śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chan   See More

Nyāsa2: śe. , 1.1.13 "śe" iti. śeśruteraviśiṣṭatvāt kāśe kuśe ityatra yaśeśa   See More

Bālamanoramā1: śe. ekapadaṃ sūtram. `pragṛhra'mityanuvartate. chandasītyanuvṛttau `su Sū #103   See More

Bālamanoramā2: śe 103, 1.1.13 śe. ekapadaṃ sūtram. "pragṛhra"mityanuvartate. chanda   See More

Tattvabodhinī1: śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme iti. asmabhyami Sū #83   See More

Tattvabodhinī2: śe 83, 1.1.13 śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

asme indrābṛhaspatī (ṛ॰ 4494), yuṣme iti, asme iti


Research Papers and Publications


Discussion and Questions