Kāśikāvṛttī1: śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chandasi. na yu See More
śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chandasi. na yuṣme
vājabandhavaḥ. asme indrābṛhaspatī. yuṣme iti. asme iti. tve rāyaḥ. me rāyaḥ.
tve iti. me iti. chāndasam etadevaikam udāharaṇam asme indrābṛhaspatī iti. tatra
tathā pāṭhāt. itarat tu laukikam anukaraṇam yuśme iti, asme iti, tve iti, me iti.
Kāśikāvṛttī2: śe 1.1.13 śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chan See More
śe 1.1.13 śe ityetat pragṛhyasaṃjñaṃ bhavati. kimidaṃ śe iti? supām ādeśaś chandasi. na yuṣme vājabandhavaḥ. asme indrābṛhaspatī. yuṣme iti. asme iti. tve rāyaḥ. me rāyaḥ. tve iti. me iti. chāndasam etadevaikam udāharaṇam asme indrābṛhaspatī iti. tatra tathā pāṭhāt. itarat tu laukikam anukaraṇam yuśme iti, asme iti, tve iti, me iti.
Nyāsa2: śe. , 1.1.13 "śe" iti. śeśruteraviśiṣṭatvāt kāśe kuśe ityatra yaḥ śeśa See More
śe. , 1.1.13 "śe" iti. śeśruteraviśiṣṭatvāt kāśe kuśe ityatra yaḥ śeśabdastasyāpi
grahaṇaṃ prāpnoti, ato viśeṣo vaktavya ityabhiprāyeṇāha- "kimidaṃ śe" iti. "supāmityādi. yastu kāśakuśaśabdābhyāṃ saptamyekavacane ca kṛte ādguṇe 6.1.84 ca śeśabdaḥ sampadyate, tasyeha grahaṇaṃ na bhavati; lākṣamikatvāditi bhāvaḥ. "yuṣme, asme" iti.
ṣaṣṭhībahuvacanasya "supāṃ suluk" 7.1.39 ityādinā śeśabdādeśaḥ, "śeṣe lopaḥ"7.2.90 atha vā- prathamābahuvacanasyaiva śebhāvaḥ, chāndasatvāt "yūyavayau jasi" 7.2.93 ityetanna
pravartate. "tve iti, me iti". saptamyekavacanasya pañcamyekavacanasya ca śebhāvaḥ. "tvamā-
vekavacane" 7.2.97 iti yuṣmadasmadostvamāvādeśau. "itarat tu laukikamanukaraṇam" iti.
yadā "yuṣme iti" evamādikaṃ tadā laukikamanukaraṇamiti bhāvaḥ. yadā "yuṣme", "asme" ityādadīnāṃ vedavākyasthānāmarthādvayavacchidya svarūpe'vasthānārthaṃ padakārairitikaraṇo'dhyā-
hyiyate, tadā "yuṣme iti", "asme iti" evamādikamudāharaṇamiti bhavati. itarat tu laukikama
nukaraṇamityukte "na yuṣme vājabandhavaḥ" (ṛ.8.69.19), "tve rāyaḥ" (tai.saṃ.1.2.5.2), "me rāyaḥ" (vā.saṃ.4.22) ityeteṣvapi vedavākyeṣu yat "yuṣme" ityādiśeśabdāntaṃ śabdarūpam, tat svarūpeṇa darśayitumāha- "yuṣme iti, asme iti, tve iti, me iti".
yadyevavaṃ kimarthaṃ "na yuṣme vājabandhavaḥ" )ṛ 8.69.19) ityādīnāmupanyāsaḥ? eṣu vedavākyeṣu ye "yuṣme" ityādayaḥ śabdāḥ, teṣāmetānyanukaraṇanīti pradarśanārthaḥ; anyathā
hi jñāyate kasyaitānyatanukaraṇanīti॥
Bālamanoramā1: śe. ekapadaṃ sūtram. `pragṛhra'mityanuvartate. chandasītyanuvṛttau `supāṃ
Sū #103 See More
śe. ekapadaṃ sūtram. `pragṛhra'mityanuvartate. chandasītyanuvṛttau `supāṃ
sulukpūrvasavarṇāccheyāḍāḍa\ufffdāyājālaḥ' iti vihitaḥ `śe' ityekārānta ādeśaḥ
pragṛhraḥ syādityarthaḥ. tadāha–ayamiti. `śe' ādeśe ityarthaḥ. asme iti.
asmabhyamityarthaḥ. bhyasaḥ śe-ādeśaḥ, `laśakvataddhite' iti śakāra it. `śeṣe lopaḥ'.
asme iti rūpam. advivacanatvādaprāptau vacanam. yadyapi chāndasamidaṃ
baidikaprakriyāyāmeva nibandhyaṃ, tathāpi `asme iti' `tve iti' ityādyavagrahe
lokārthatvasyāpi sattvādiha tannibandhanam , padapāṭhasyādhunikatvāt.
Bālamanoramā2: śe 103, 1.1.13 śe. ekapadaṃ sūtram. "pragṛhra"mityanuvartate. chandasī See More
śe 103, 1.1.13 śe. ekapadaṃ sūtram. "pragṛhra"mityanuvartate. chandasītyanuvṛttau "supāṃ sulukpūrvasavarṇāccheyāḍāḍa()āyājālaḥ" iti vihitaḥ "śe" ityekārānta ādeśaḥ pragṛhraḥ syādityarthaḥ. tadāha--ayamiti. "śe" ādeśe ityarthaḥ. asme iti. asmabhyamityarthaḥ. bhyasaḥ śe-ādeśaḥ, "laśakvataddhite" iti śakāra it. "śeṣe lopaḥ". asme iti rūpam. advivacanatvādaprāptau vacanam. yadyapi chāndasamidaṃ baidikaprakriyāyāmeva nibandhyaṃ, tathāpi "asme iti" "tve iti" ityādyavagrahe lokārthatvasyāpi sattvādiha tannibandhanam , padapāṭhasyādhunikatvāt.
Tattvabodhinī1: śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme iti.
asmabhyami Sū #83 See More
śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme iti.
asmabhyamityarthaḥ. `supāṃ sulu'giti bhyasaḥ śeādeśaḥ. `śeṣe lopaḥ'.
Tattvabodhinī2: śe 83, 1.1.13 śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme it See More
śe 83, 1.1.13 śe iti. chāndasamapīdaṃ sandarbhaśudhdyarthamuktāmityāhuḥ. asme iti. asmabhyamityarthaḥ. "supāṃ sulu"giti bhyasaḥ śeādeśaḥ. "śeṣe lopaḥ".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents