Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ईदूदेद्द्विवचनं प्रगृह्यम् īdūdeddvivacanaṃ pragṛhyam
Individual Word Components: īdūded dvivacanaṃ pragṛhyam
Sūtra with anuvṛtti words: īdūded dvivacanaṃ pragṛhyam
Compounds2: īcca ūcca ecca īdūdetaḥ, dvandvaḥ। īdūdetaḥ ante yasya yasya īdūdedantam, bahuvrīhiḥ। īdūdedantaṃ ca tat dvivacanaṃ ca īdūdeddvivacanaṃ, karmadhārayaḥ tatpuruṣaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A dual case affix ending in ((ī)) or ((ū)) or ((e)) is called Prag{r}ihya, or excepted vowels which do not admit of sandhi or conjunction. Source: Aṣṭādhyāyī 2.0

(The t.t.) pragŕhya denotes [final 1.1.52] °-ī, °-ū or °-e of dual endings (dvi-vacanám). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

īdādyantaṃ dvivacanaṃ śabdarūpaṃ pragṛhyasaṃjñaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/57:kimartham īdādīnām taparāṇām pragṛhyasañjñā ucyate |
2/57:taparaḥ tatkālasya iti tatkālānām savarṇānām grahaṇam yathā syāt |
3/57:keṣām |
4/57:udāttānudāttasvaritānām |
5/57:asti prayojanam etat |
See More


Kielhorn/Abhyankar (I,66.2-67.2) Rohatak (I,213-217)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ītūtetityevamantaṃ dvivacanaṃ śabdarūpaṃ pragrhyasaṃjñaṃ bhavati. agnī iti. yu   See More

Kāśikāvṛttī2: īdūdeddvivacanaṃ pragṛhyam 1.1.11 ītūtetityevamantaṃ dvivacanaṃ śabdapaprag   See More

Nyāsa2: īdūded?dvivacanaṃ pragṛhram. , 1.1.11 atredādi yad()dvivacanam,tat pragṛhramitye   See More

Laghusiddhāntakaumudī1: īdūdedantaṃ dvivacanaṃ pragṛhyaṃ syāt. harī etau. viṣṇū imau. gaṅge amū.. Sū #51

Laghusiddhāntakaumudī2: īdūded dvivacanaṃ pragṛhyam 51, 1.1.11 īdūdedantaṃ dvivacanaṃ pragṛhyasyāt. ha   See More

Bālamanoramā1: īdūdeddvicanam. īcca ūcca ecceti samāhāradvandvaḥ. īdūdediti dvivacanaveṣaṇat Sū #101   See More

Bālamanoramā2: īdūdeddvicanaṃ pragṛhram 101, 1.1.11 īdūdeddvicanam. īcca ūcca ecceti saradv   See More

Tattvabodhinī1: īdūdedantamiti. atra viśeṇena tadantavidhyāśrayaṇaṃ kim ?. `pacete imā'-vi Sū #81   See More

Tattvabodhinī2: īdūdeddvivacanaṃ pragṛhram 81, 1.1.11 īdūdedantamiti. atra viśeṇena tadantavidhy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

agnī iti, vāyū iti, māle iti pacete iti, pacethe iti indrāgnī imau, indravāyū ime sutāḥ (ṛ॰ 124)


Research Papers and Publications


Discussion and Questions