Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नाज्झलौ nājjhalau
Individual Word Components: n ajjhalau
Sūtra with anuvṛtti words: n ajjhalau savarṇam (1.1.9)
Compounds2: ac ca hal ca ajjhalau, itaretaradvandvaḥ
Type of Rule: saṃjñā

Description:

There is however no homogeneity between vowels and consonants, though their place and effort be equal. Source: Aṣṭādhyāyī 2.0

A vowel (aC) and a consonant (ha̱L) [which satisfy the above condition 9] are (nevertheless) not (ná) (homogeneous 9). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tulyāsyaprayatnau api ac-halau parasparam savarṇasaṃjñakau na bhavataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.9

Mahābhāṣya: With kind permission: Dr. George Cardona

1/80:ajjhaloḥ pratiṣedhe śakārapratiṣedhaḥ ajjhaltvāt |*
2/80:ajjhaloḥ pratiṣedhe śakārasya śakāreṇa savarṇasañjñāyāḥ pratiṣedhaḥ prāpnoti |
3/80:kim kāraṇam |
4/80:ajjhaltvāt |
5/80:ac ca eva hi śakāraḥ hal ca |
See More


Kielhorn/Abhyankar (I,63.25-65.6) Rohatak (I,207-211)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau parasparaṃ savarṇasaṃau   See More

Kāśikāvṛttī2: na ajjhalau 1.1.10 ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau paras   See More

Nyāsa2: nājjhalau. , 1.1.10 "tulyāsyaprayatnāvapi" iti prasaṅge hetuha, pras   See More

Siddhāntakaumudī1: ākārasahito'c āc, sa ca halcetyetau mithaḥ savarṇau na staḥ . tena dadhītyasya Sū #13   See More

Bālamanoramā1: evaṃ prāpte pratiṣedhati–nājjhalau. āsahitaḥ ac-āc. śākapārthivāditvātsahitab Sū #15   See More

Bālamanoramā2: nā'‌'jjhalau 15, 1.1.10 evaṃ prāpte pratiṣedhati--nājjhalau. āsahitaḥ acc. śāk   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

daṇḍahastaḥ, kumārī śete vaipāśo matsyaḥ, ānuḍuhaṃ carma


Research Papers and Publications


Discussion and Questions