Kāśikāvṛttī1: ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau parasparaṃ savarṇasaṃjñau See More
ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau parasparaṃ savarṇasaṃjñau na bhavataḥ.
avarṇahakārau daṇḍahastaḥ, ivarṇaśakāraudadhi śītam, savarṇadīrghatvaṃ na bhavati. vaipāśo
matsyaḥ, ānaḍuhaṃ carma iti yasyaiti ca ( 6-4-148 ) iti lopo na bhavati.
Kāśikāvṛttī2: na ajjhalau 1.1.10 ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau paras See More
na ajjhalau 1.1.10 ac ca hal ca, ajjhalau. tulyā'syaprayatnāvapi ajjhalau parasparaṃ savarṇasaṃjñau na bhavataḥ. avarṇahakārau daṇḍahastaḥ, ivarṇaśakāraudadhi śītam, savarṇadīrghatvaṃ na bhavati. vaipāśo matsyaḥ, ānaḍuhaṃ carma iti yasyaiti ca 6.4.148 iti lopo na bhavati.
Nyāsa2: nājjhalau. , 1.1.10 "tulyāsyaprayatnāvapi" iti prasaṅge hetumāha, pras See More
nājjhalau. , 1.1.10 "tulyāsyaprayatnāvapi" iti prasaṅge hetumāha, prasaṅgapūrvakatvāt pratiṣedhasya. "daṇḍahasta" ityatrākārahakārayodrvayorapi kaṇṭhasthānatvāt tulyasthānatvam, ubhayorvivṛtakaraṇatvāt tulyaprayatnatvam(); "dadhi śītam" ityatrāpyata eva tulyuprayatnatvam, ubhayostālavyatvāt tulyasthānatvam. "savarṇadīrghatvaṃ na bhavati" iti pratiṣedha-
sya phalaṃ darśayati. nanu ca akaḥ savarṇe dīrghavidhau 6.1.97 "aci"; iti vartate,
tatrāsatyapi pratiṣedhe dīrghatvaṃ na bhaviṣyati, yathā- kumārī śete ityatra, tadayuktame-vodāharaṇadvayam. syādetat- "aṇudit savarṇasya cāpratyayaḥ" 1.1.68 ityakārekā-
rābhyāṃ sāvaṇryena grahaṇādactvamasti, tathāpi halṣūpadeśād haltvamapyastīti na
tāvaddhakāraśkāravacāveva, api tu halāvapīti, satyametat. ayaṃ punaratra vṛttikārasyābhi
prāyaḥ- avaśyaṃ tāvadanyārthaṃ "nājjhalau" 1.1.10 ityetat kartavyam, yasyeti lopā-bhāvārtham. tadanyārthaṃ kṛtametadarthamapi syāt. evaṃ tahrrajanuvṛttidvāreṇa dīrghatvābhāvapratipattau sādhyāyāṃ yat pratipattigauravamāpadyate, tadapāstaṃ bhavatīti.
"vaipāśaḥ" iti. vipāśi bhava ityaṇ. "yasyeti ca" 6.4.148 ityatrevarṇa
upādīyamānaḥ sāvaṇryena śakāramapyupādatte. evaṃ ca tasya lopaḥ prasajyeta. "ānahuham" iti. anaḍuho vikāra iti "prāṇirajatādibhyo'ñ" 4.3.152,tatra "yasyeti ca" 6.4.148
ityatrākāro gṛhrakāro hakāramapi gṛhṇīyāt, tataśca pūrvavat tasya lopaḥ syāt.
Siddhāntakaumudī1: ākārasahito'c āc, sa ca halcetyetau mithaḥ savarṇau na staḥ . tena dadhītyasya Sū #13 See More
ākārasahito'c āc, sa ca halcetyetau mithaḥ savarṇau na staḥ . tena dadhītyasya harati śītalaṃ ṣaṣṭhaṃ sāndramityeteṣu pareṣu yaṇādikaṃ na . anyathā dīrghādīnāmiva hakārādīnāmapi grahaṇakaśāstrabalādactvaṃ syāt . tathā hi ॥
Bālamanoramā1: evaṃ prāpte pratiṣedhati–nājjhalau. āsahitaḥ ac-āc.
śākapārthivāditvātsahitaśab Sū #15 See More
evaṃ prāpte pratiṣedhati–nājjhalau. āsahitaḥ ac-āc.
śākapārthivāditvātsahitaśabdasya lopaḥ. ā ca hasva-ājjhalau.
tusyāsyasūtrātsavarṇamityanuvartate. tacca pum̐lliṅgādvivacanāntatayā
vipariṇamyate. tadāha–akārasahito'jityādinā. nanu kimartho'yaṃ pratiṣedha ityata āha–
tenetyādi yaṇādikaṃ netyantam. tena=pratiṣedhena. ādinā savarṇadīrghasaṅgrahaḥ. dadhīti
ikārasya hakāre ṣakāre sakāre ca pare `iko yaṇaci' iti yaṇādeśaḥ, śītalamityatra śakāre pare
savarṇadīrghaśca na bhavatītyarthaḥ.
nanvastvakārahakārayorikāraśakārayorṛkāraṣakārayorlṛkārasakārayośca sāvaṇryaṃ, tathāpi `dadhi
ṣaṣṭha'mityādau yaṇādikaṃ na prasaktam, acaparakatvā'bhāvādityata āha–anyathetyādinā.
anyathā=teṣāṃ sāvaṇryābhyupagame, dīrghādīnāmiva hakārādīnāmapyactvaṃ
syādityanvayaḥ. nanu varṇasamāmnāye
hakārādīnāmakāracakāramadhyagatvā'bhāvātkathamactvamityata āha-grahaṇakaśāstrabalāditi.
gṛhṇantyakārādayaḥ svasavarṇān yena tadgrahaṇam. karaṇe lyuṭ. svārthe kaḥ.
aṇuditsūtrādityarthaḥ. yadyapyacchabda0vācyatvaṃ vārṇasamāmnāyikānāmeva
varṇānāntathāpīko yaṇacītyādāvacchabdenā'kārādiṣūpasthiteṣu tairaṇuditsūtrabalena
svasvasavarṇānāmākārādīnāmupasthitirasti.
tataścā'trācpadavācyākārādivācyatvādākārādīnāmiva hakārādīnāmapi lakṣaṇayā
acchabdena grahaṇaṃ syādityarthaḥ. na ca iko yaṇacītyādau śakyārthamādāyaivopapatterna
lakṣaṇāsaṃbhavaḥ. aṇuditsūtre tu asya cvāvityādau sāvakāśamiti vācyaṃ, svādibhya
ityādinirdeśabalena pratyāhārāṇāṃ svavācyavācyeṣu lakṣaṇā'vaśyaṃbhāvāt. tathā ca
`actvaṃ syā'dityasya acapadabodhyatvaṃ syādityarthaḥ. kiṃ
tadgrahaṇakaśāstramityākāṅkṣāyāṃ tadupapādanaṃ pratijānīte-tathā hīti.
Bālamanoramā2: nā''jjhalau 15, 1.1.10 evaṃ prāpte pratiṣedhati--nājjhalau. āsahitaḥ ac-āc. śāk See More
nā''jjhalau 15, 1.1.10 evaṃ prāpte pratiṣedhati--nājjhalau. āsahitaḥ ac-āc. śākapārthivāditvātsahitaśabdasya lopaḥ. ā ca hasva-ājjhalau. tusyāsyasūtrātsavarṇamityanuvartate. tacca pum̐lliṅgādvivacanāntatayā vipariṇamyate. tadāha--akārasahito'jityādinā. nanu kimartho'yaṃ pratiṣedha ityata āha--tenetyādi yaṇādikaṃ netyantam. tena=pratiṣedhena. ādinā savarṇadīrghasaṅgrahaḥ. dadhīti ikārasya hakāre ṣakāre sakāre ca pare "iko yaṇaci" iti yaṇādeśaḥ, śītalamityatra śakāre pare savarṇadīrghaśca na bhavatītyarthaḥ. nanvastvakārahakārayorikāraśakārayorṛkāraṣakārayorlṛkārasakārayośca sāvaṇryaṃ, tathāpi "dadhi ṣaṣṭha"mityādau yaṇādikaṃ na prasaktam, acaparakatvā'bhāvādityata āha--anyathetyādinā. anyathā=teṣāṃ sāvaṇryābhyupagame, dīrghādīnāmiva hakārādīnāmapyactvaṃ syādityanvayaḥ. nanu varṇasamāmnāye hakārādīnāmakāracakāramadhyagatvā'bhāvātkathamactvamityata āha-grahaṇakaśāstrabalāditi. gṛhṇantyakārādayaḥ svasavarṇān yena tadgrahaṇam. karaṇe lyuṭ. svārthe kaḥ. aṇuditsūtrādityarthaḥ. yadyapyacchabda0vācyatvaṃ vārṇasamāmnāyikānāmeva varṇānāntathāpīko yaṇacītyādāvacchabdenā'kārādiṣūpasthiteṣu tairaṇuditsūtrabalena svasvasavarṇānāmākārādīnāmupasthitirasti. tataścā'trācpadavācyākārādivācyatvādākārādīnāmiva hakārādīnāmapi lakṣaṇayā acchabdena grahaṇaṃ syādityarthaḥ. na ca iko yaṇacītyādau śakyārthamādāyaivopapatterna lakṣaṇāsaṃbhavaḥ. aṇuditsūtre tu asya cvāvityādau sāvakāśamiti vācyaṃ, svādibhya ityādinirdeśabalena pratyāhārāṇāṃ svavācyavācyeṣu lakṣaṇā'vaśyaṃbhāvāt. tathā ca "actvaṃ syā"dityasya acapadabodhyatvaṃ syādityarthaḥ. kiṃ tadgrahaṇakaśāstramityākāṅkṣāyāṃ tadupapādanaṃ pratijānīte-tathā hīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents