nirvartya निर्वर्त्य

Definition: one of the many kinds of karman or object governed by a transitive verb or root, which has got the nature of being produced or brought into existence or into a new shape; cf. त्रिविधं कर्म निर्वर्त्य विकार्य प्राप्यं चेति । निर्वर्त्य तावत् कुम्भकारः नगरकारः। The word निर्वर्त्य is explained as यदसज्जन्यते यद्वा प्रकाश्यते तन्निर्वर्त्यम् । कर्तव्यः कटः । उच्चार्यः शब्दः Sr. Prakasa; cf. also Vakyapadiya III.7.78; cf. also इह हि तण्डुलानोदनं पचतीति द्व्यर्थः पचिः । तण्डुलान्पचन्नोदनं निर्वर्तयति । M. Bh. on I.4.49. For details see the word कर्मन्; also see M.Bh. on I.4.49.


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: