nakhaḥ नखः

Definition: नखः खम् 1 A nail of a finger or of a toe, claw, talon; नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः Bv.1.2; R.2.31;12.22. -खम् A kind of perfume; Nm. -2 The number 'twenty'. -3 A eunuch; L. D. B. -खः A part, portion. -Comp. -अङ्कः a scratch, nail-mark; Mv.5.19; कुचकलशयुगान्तर्मामकीनं नखाङ्कम् (आलोकमाना) Bv.2.32. -आघातः a scratch, nail-wound; Māl.5.23 नखाघातः प्रदातव्यो यथास्थानानि नर्मसु Kāmaśāstra. -आयुधः 1 a tiger; प्राचण्ड्यं वहति नखायुधस्य मार्गः Māl.3.17. -2 a lion. -3 a cock. -आशिन् m. an owl. -कुट्टः a barber. -जाहम् the root of a nail. -दारणः a falcon, hawk. (-णम्) a pair of nail-scissors. -निकृन्तनम्, -रञ्जनी a pair of nail-scissors, nail-parer; यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातम् Ch. Up.6.1.6. -न्यासः inserting the claws. -पदम्, -व्रणः a nail-mark, or scratch; नखपदसुखान् प्राप्य वर्षाग्र- बिन्दून् Me.37. -मुचः a bow. -लेखकः a nail-painter. -लेखा 1 a nail-mark. -2 nail-painting. -विषः a man; नखविषा नरादयः. -विष्किरः a bird of prey (tearing with claws); Ms.5.13. -शङ्खः a small shell.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: