ketanam केतनम्
Definition: केतनम् [कित्-ल्युट्] 1 A house, an abode; अकलित- महिमानः केतनं मङ्गलानाम् Māl.2.9; मम मरणमेव वरमतिवितथके- तना Gīt.7. -2 An invitation, summons; Mb.13.23.12- 16. -3 Place, site; सौवर्णभित्ति संकेतकेतनं संपदामिव Ks.26.44. -4 A flag, banner; भग्नं भीमेन मरुता भवतो रथकेतनम् Ve.2. 23; Śi.14.28; R.9.39. -5 A sign, symbol; as in मकरकेतन. -6 An indispensable act (also religious); निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः । तस्योपकारे शक्तस्त्वं किं जीवन् किमुतान्यथा Ve.3.16. -7 A spot, mark. -8 The body; तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः Mb.1.225.15; Bhāg. 4.24.68; Gīt.7.5.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |