himavat हिमवत्

Definition: हिमवत् a. Snowy, icy, frosty. -m. The Himālaya mountain; राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा R.4.79; V.5.22. -Comp. -कुक्षिः a valley of the Himālaya. -पुरम् Name of Oṣadhiprastha, the capital of Himālaya; तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् Ku.6.33. -सुतः the Maināka mountain. -सुता 1 Pārvatī. -2 the Ganges.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: