hetumat हेतुमत्

Definition: the activity of the causal agent to express which a root has the affix णिच् added to it: cf. हेतु: स्वतन्त्रस्य कर्तुः प्रयोजकः । तदीयो व्यापार: प्रेषणादिलक्षणो हेतुमान् , तस्मिन्नमिधेये धातोर्णिच् स्यात् | Kas. on P. III. 1.26.


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: