hemantaḥ हेमन्तः
Definition: हेमन्तः न्तम् One of the six seasons, cold or winter season (comprising the months मार्गशीर्ष and पौष); नव- प्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपत- त्तुषारो हेमन्तकालः समुपागतः प्रिये ॥ Ṛs.4.1. -Comp. -नाथः the wood-apple tree.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |