hṛdayam हृदयम्

Definition: हृदयम् 1 The heart, soul, mind; हृदये दिग्धशरैरिवाहतः Ku.4.25; so अयोहृदयः R.9.9; पाषाणहृदय &c. -2 The bosom, chest, breast; बाणभिन्नहृदया निपेतुषी R.11.19. -3 Love, affection. -4 The interior or essence of anything. -5 The secret science; अश्व˚, अक्ष˚ &c.; ऋतुपर्णो नलसखो यो$श्वविद्यामयान्नलात् । दत्वा$क्षहृदयं चास्मै सर्वकामस्तु तत्सुतः ॥ Bhag.9.9.17. -6 True or divine knowledge. -7 The Veda. -8 Wish, intention; एवं विरिञ्चादिभिरीडितस्तद्विज्ञाय तेषां हृदयं तथैव Bhāg.8.6.16. -9 = अहंकारम् q. v.; मनो विसृजते भावं बुद्धिरध्यवसायिनी । हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना Mb.12.248.1. -Comp. -आत्मन् m. a heron. -आविध् a. heart-rending, heart-piercing; रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम् Bk.6.73. -ईशः, -ईश्वरः a husband. (-शा, -री f.) 1 a wife. -2 a mistress. -उदङ्कः heaving of the heart. -उद्वेष्टनम् contraction of the heart. -उन्मादकर a. bewitching hearts. -कम्पः tremor of the heart, palpitation. -क्लमः weakness of the heart. -क्षोभः agitation of the heart. -ग्रन्थिः anything which binds the soul or grieves the heart (as अविद्यारूपसंसार- बन्धन); भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः Muṇd.2.2.8. -ग्रहः spasm of the heart. -ग्राहिन् a. heart-captivating. -चोरः one who steals the heart or affections. -छिद् a. heart-rending, heart-piercing. -जः a son. -ज्ञ a. knowing the heart or its secret. -दाहिन् a. heart-burning. -दीपः, -दीपकः Name of a glossary of materia medica by Vopadeva. -दौर्बल्यम् faint-heartedness. -पुरुषः beating of the heart. -प्रमाथिन् a. agitating the heart; क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् M.3.1. -प्रस्तर a. cruel. -रज्जुः (in geom.) a central line. -रोगः, -शल्यम् a thorn or wound in the heart, a heartdisease; P.VI.3.51; समुत्खाता नन्दा नव हृदयशल्या इव भुवः Mu.1.13. -लेखः 1 knowledge. -2 heart-ache, anxiety. -विध्, -वेधिन् a. heart-piercing. -विरोधः oppression of the heart. -वृत्ति f. disposition of the heart. -शैथिल्यम् depression, faintheartedness. -शोषण a. heart-withering. -संघट्टः paralysis of the heart. -संमित a. breast-high. -स्थ a. being or cherished in the heart. -स्थानम् the breast, bosom.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: