dhuta धुत
Definition: धुत a. 1 Shaken; तीव्रवेगधुतमावृक्षया (ताडकया) R.11.16. -2 Left, abandoned. -3 Chastened; आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः Bhāg.7.15.4. -ति f. Shaking, flapping; श्येनेयस्य बृहत्पतत्रधुतयः प्रख्यापयन्त्यागमम् Mv.5.1.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |