dharitrī धरित्री

Definition: धरित्री [धृ-इत्र गौरा ˚ङीप्] 1 The earth; नैतच्चित्रं यदयमुदधि- श्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्राशुबाहुर्भुनक्ति Ś2.16; R.14.54; Ku.1.2,17. -2 Ground, soil. -Comp. -पुत्रः the planet Mars. -भृत् m. a king.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: