aṭṭa अट्ट

Definition: अट्ट a. [ अट्टयति अनाद्रियते अन्यत् यत्र; अट्ट्-घञ्] 1 High, lofty; loud. -2 Frequent, constant (in comp). -3 Dried, dry. -ट्टः-ट्टम् [आधारे घञ्] 1 An apartment on the roof of upper story, a garret. -2 cf. अट्टं भित्तिचतुष्के स्यात्क्षामे$त्यर्थे गृहान्तरे । Nm. A turret, buttress, tower; गोपुर˚ उत्तुङ्गसौधसुरमन्दिरगोपुराट्टसंघट्ट... ॥ Māl.9.1; नरेन्द्रमार्गाट्ट इव R.6.67,16.11. न सन्त्यट्टास्तथा चास्य न ह्यस्ति परिखा तथा । अतो न दुर्गमं दुर्गमयो जानीत सैनिकाः ॥ Śiva. B.13.78. -3 A marketplace, market (probably for हट्ट). -4 A fine linen cloth. -5 A palace, palatial building. -6 Killing, injuring. -7 Excess, superiority. -ट्टम् Food, boiled rice; अट्टशूला जनपदाः Mb. (अट्टं अन्नं शूलं विक्रेयं येषां ते Nīlakaṇṭha) -Comp. -अट्टहासः very loud laughter. -स्थली [अट्टप्रधाना स्थली शाक. त.] a place or country full of palaces &c. -हासः, -हसितम्, -हास्यम् [कर्म˚] a loud or boisterous laughter, a horse-laugh, cachinnation, usually of &Sacute:iva; त्र्यम्बकस्य Me.58; गिरिश˚ Dk.1. -हासिन् [अट्टं हसति-हस्-णिनि] 1 Name of Śiva. -2 one who laughs very loudly. -हासकः [अट्टहासेन कायते; कै-क] Name of a plant (कुन्द) Jasminum Multiflorum or Hirsutum (शुभ्रपुष्पत्वाच्छुभ्रहासतुल्यता).


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: