bharadvājaḥ भरद्वाजः
Definition:
भरद्वाजः 1
Name of
one of the seven sages; भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् । भरे भार्यां भरद्वाजां भरद्वाजे$स्मि शोभने ॥ Mb. -2 A sky-lark.
Home
>
Search
>
bharadvājaḥ
Dictionary:
Apte
Literary Sources:
Synonyms:
Wikipedia: