bahumadhyagata बहुमध्यगत

Definition: a word which has entered between two constituent words of a compound by splitting in a way the compound e. g. the word च in ईयते नरा च शंसं दैव्यम् Rg. Veda IX. 86.42; cf. एतानि परिगृह्णीयात् बहूमध्यगतानि च । R.Pr.X.7. explained by Uvvata as बहूनां पदानां मध्यगतानि च यानि पदानि तानि अतिक्रम्य परिगृह्णीयात् !


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: