bahuśas बहुशस्

Definition: बहुशस् ind. 1 Much, abundantly, plentifully; पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां ...... अश्रुलेशाः पतन्ति Me.18. -2 Frequently, repeatedly, often-times; चला- पाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् Ś.1.23; Ku.4.35. -3 Generally, commonly.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: