asarvavibhakti असर्वविभक्ति

Definition: not admitting all caseaffixes to be attached to it; cf. तद्धितश्चासर्वविभक्ति: P.I.1.38: यस्मान्न सर्वविभक्तेरुत्पत्तिः सोसर्वविभक्तिः । ततः यतः तत्र यत्र । Kāś. on I.1.38.


Dictionary: Abhyankar
Literary Sources:
Synonyms:
Wikipedia: