asarvavibhakti असर्वविभक्ति
Definition: not admitting all caseaffixes to be attached to it; cf. तद्धितश्चासर्वविभक्ति: P.I.1.38: यस्मान्न सर्वविभक्तेरुत्पत्तिः सोसर्वविभक्तिः । ततः यतः तत्र यत्र । Kāś. on I.1.38.
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |