apriya अप्रिय

Definition: अप्रिय a. 1 Disliked, disagreeable, unpleasant, offensive अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः Rām.; Ms.4. 138; अतः समीपे परिणेतुरिष्यते तदप्रियापि प्रमदा स्वबन्धुभिः Ś.5. 17; hated, distasteful. -2 Unkind, unfriendly. -यः A foe, an enemy. -या A sort of fish (शृङ्गीमत्स्यः). -यम् An unfriendly or offensive act; पाणिग्राहस्य साध्वी स्त्री......नाचरेत्किञ्चिदप्रियम् Ms.5.156. -Comp. -कर, -कारिन्, -कारक a. unfriendly, ill-disposed. -भागिन् a. ill-fated. -वद, (˚यम्˚), -वादिन् a. speaking unkind or harsh words; वन्ध्यार्थध्न्यप्रियंवदा Y.1.73; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी Chāṇ.44.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: