aprāptavikalpa अप्राप्तविकल्प
Definition: same as अप्राप्तविभाषा one of the three kinds of optional application of a rule; cf. त्रिसंशयास्तु भवन्ति प्राप्ते अप्राप्ते उभयत्र चेति । M. Bh. on P. I. 1.44 Vārt. 20; optional application of a rule prescribing an operation; eg; ऊर्णोतेर्विभाषा अनुपसर्गाद्वा I.3.43. हृक्रोरन्यतरस्याम् । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वातृतीयैव Kāś. on I.1.53. विभाषा सपूर्वस्य । स्थूलपतिः स्थूलपत्नी । अप्राप्तविभाषेयमयरुसंयोगत्वात् ।
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |