api अपि
Definition: also in addition to; अपि is used sometimes to mean absolute of or ungualified by any condition; cf. अन्येभ्येपि दृश्यते । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । निरुपपदादपि भवति । धीवा पीवा । KS. on P. III. 2.75, III. 2.101, VII. 1.38; cf. अपिग्रहणे व्यभिचारार्थम्) Durgasiṁha on Kāt. II.3.64.
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |