anyatra अन्यत्र

Definition: अन्यत्र adv. [अन्य-त्रल्] (oft. = अन्यस्मिन् with a subst. or adj. force) 1 Elsewhere, in another place (with abl.); अपत्याधिकारादन्यत्र लौकिकमपत्यमात्रं गोत्रम् P.IV.2.39 Com.; sometimes with विना; विना मलयमन्यत्र चन्दनं न प्ररोहति Pt.1.41; (with verbs of motion) to another place. -2 On another occasion, at another time than; oft. (in comp.); मधुपर्के च यज्ञे च पितुर्दैवतकर्मणि । अत्रैव पशवो हिंस्यान्नान्यत्रेत्यब्रवीन्मनुः Ms.5.41. -3 Except, without, other than; यथा फलानां जातानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ Rām.2.15.17; Mv.6.8; R. 14.32; Bg.3.9; Y.1.215; अन्यत्र नैमिषेयसत्रात् V.5, Ms.4.164; oft. with the force of the nom. case; देवा अन्यत्रैवाश्विभ्यां सत्त्रं निषेदुः Kaus. Br. (अन्यत्र = अन्ये). -4 Otherwise, in another way, in the other case, in the other sense; सुराज्ञि देशे राजन्वान् स्यात्ततो$न्यत्र राजवान् Ak.; राजन्वती भूः, राजवान् अन्यत्र; चर्मण्वती नदी चर्मवती अन्यत्र P.VIII. 2.12,14 Sk. -Comp. -मनस्, -चित्त a. whose mind is directed to somthing else, inattentive. Śat. Br.14.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: