akiṃcanatā अकिंचनता

Definition: अकिंचनता Renunciation of everything, voluntary poverty (संन्यासाङ्गयमविशेषः); व्रतं दानं परिव्रज्या तपस्या नियम- स्थितिः । अहिंसासूयतास्तेयब्रह्माकिंचनाता यमाः ॥ ˚त्वम् Poverty; अकिंचनत्वं मखजं व्यनक्ति R.5.16.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: