amutra अमुत्र

Definition: अमुत्र ind. (opp. इह) [अदस्-त्रल्] 1 There, in that place, therein; अमुत्रासन् यवनाः Dk.127. -2 There (in what precedes or has been said), in that case. -3 There above, in the next world, in the life to come; यावज्जीवं च तत्कुर्याद्येनामुत्र सुखं वसेत्; यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् Ms.3.181; पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते Bg.6.4. -4 There; अनेनैवार्भकाः सर्वे नगरे$मुत्र भक्षिताः Ks. -5 Thither, that way. -Comp. -भूयम् Ved. Being in the other world; dying; अमुत्रभूयादधि यद् यमस्य बृहस्पतेरभिशस्तेरमुञ्चः Av.7.53.1.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: