amatra अमत्र

Definition: अमत्र a. Ved. [अम् - अत्रन् Uṇ.3.15.] Overpowering (enemies), strong or disposed to march on (गमन- शील); स्वरिरमत्रो ववक्षे रणाय Rv.1.61.9. -त्रम्, -त्रकम् [अमति भुङ्क्ते अन्नमत्र, आधारे अत्रन्] 1 A pot, vessel, utensil. उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् Bhāg. 1.9.7. अन्येषां चाप्यमत्राणां सौवर्णानामनेकशः Śiva. B.29.59. -2 Strength, power.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: