aga अग

Definition: अग a. [न गच्छतीति; गम्-ड. न. त.)] 1 Unable to walk, not going, not in a position to go; अगो वृषलः शीतेन P.VI.3.77 Sk. अगजगदोकसामखिलशक्त्यवबोधक ते Bhāg. 1.87.14. -2 Unapproachable. -गः 1 A tree; सदानतो येन विषाणिना$गः Śi.4.63. -2 A mountain; ध्वनिरगविवरेषु नूपुराणाम् Ki.1.4. also a stone; प्रत्यापगं प्रत्यगम् Mahānāṭaka. -3 A snake. -4 The sun (न गच्छति वक्रगत्या पश्चिमम्, तस्य हि वक्रगत्यभावो ज्योतिषप्रसिद्धः or, 'not going' the earth by its diurnal rotation causing day and night). -5 A water-jar, as in अगस्त्य (कुम्भस्त्यान). -6 Thenumber seven (from the seven कुलाचलs) cf. ... _x001F_+अथ पन्नगे । नगाः अगाः पर्वते$र्के पादपे स्यात्...। Nm. -Comp. -आत्मजा the daughter of the mountain, Name of Pārvatī. -ओकस् m. [अगः पर्वतः ओको यस्य] 1 a mountain-dweller. -2 a bird (वृक्षवासी). -3 the animal शरभ supposed to have 8 legs. -4 a lion. -ज a. (अगात् पर्वतशिलातो जायते; जन्-ड,) produced on a mountain or from a tree; roaming or wandering through mountains, wild (गिरिचर); कचाचितौ विष्वगिवागजौ गजौ Ki.1.36. (-जम्) bitumen. [शिलाजित] -जा Born From the mountain, Pārvatī. अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ Subhā. -जानिः Śiva, सर्वं तद्भगवन् त्वदीयमगजाजाने समस्तार्तिहन् । चोल- चम्पूकाव्य P.9, Verse 12.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: