adhyadhikṣepaḥ अध्यधिक्षेपः
Definition: अध्यधिक्षेपः [अधिकः अधिक्षेपः] Excessive abuse or censure, gross abuse; गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ Y.3.228.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |