akalya अकल्य

Definition: अकल्य a. [कलासु साधुः कल्यः निरामयः न. त.] 1 Unwell, ill, indisposed. -2 [कल्यते इति कल्-यत् कल्यं मिथ्याभूतम् न. त] True: (तम्) अनीनयदकल्यसन्धो बन्धनागारं Dk. 31. -शरीर a. not in sound health; Pratimā3.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: