abuddha अबुद्ध
Definition: अबुद्ध a. Foolish, unwise; अपवादमात्रमबुद्धानाम् Sān. S. -द्धः The individual soul (जीवात्मा); अथ बुद्धमथाबुद्धमिमं गुणनिधिं शृणु Mb.12.38. -द्धम् 1 Inanimate, lifeless matter (जड); बुद्धयमानं महाप्राज्ञमबुद्धपरिवर्जनात् Mb. 12.35.31. -2 Ignorance (अज्ञान); एवमप्रतिबुद्धत्वादबुद्धमनु- वर्तते Mb.12.33.1. ind. Inadvertantly; न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन Rām.2.22.8.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |