abhyutthānam अभ्युत्थानम्
Definition: अभ्युत्थानम् 1 Rising (from a seat) to do honour, rising in honour of; नाभ्युत्थानक्रिया यत्र Pt.2.62. -2 Starting, departure, setting out; arrangements for starting; अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ Rām.6.92.62. -3 Rise (lit. and fig.), elevation, exaltation, prosperity, dignity, a position of dignity or authority; (तस्य) नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः R.4.3; यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थान- मधर्मस्य तदात्मानं सृजाम्यहम् Bg.4.7 when impiety increases or is in the ascendant. -4 Sunrise.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |